पृष्ठम्:हस्त्यायुर्वेदः.pdf/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कानि षोड़कानि यदूसम् िनित्यं संनितिानि कर्तव्यानि पद्यानि च विवि श्राणि कुंप(कुक)लानि च । सायं चैनं निर्वाणात्मत्याबतं बहिः सुखं मुहूर्त स्थापयेत् । ग्रीष्मस्थानविधिरुचः । अथ वर्षास्वपि स्थानं कर्तव्यम् । यथा कचिदपि नोपचिते तन्न बहुविधै स्थाभैर्जर्यवसैः सुविहितं कर्तव्यम् । प्रवृष्ट व देवे सर्वतः कटकैः संवृतं कुर्यात्। निवृष्ट पुनः कटक्रानपनयेत्मवातार्थम् । नित्यं संनिहितश्च धूमः कर्तव्यो दंश मशकादिग्रहणार्थम् । अथ हेमन्ते शीतवातनिग्रहार्थमथ(४)कुठ्योपगता दृढाः कठकाः कार्याः । निवातमेव रात्रौ कृत्वाऽतीतायां रजन्यामातपागममभिज्ञायापसारयेदातप प्रजेशार्थम् । ततो मन्दार्ककिरणैरेव तप्यमानः प्रह्लादमुपगच्छति शरीरे सुख मान्नोति द्विरदपतिः सुखं च सलिलमवगाहयेत् । विचित्रैर्यवसैर्विविधैरपि हित मस्य स्थानं कुर्यादमुमिति । वरं स्थानेषु विहितं यथोकं गुणसंपदा । कर्तव्यं वारणेन्द्राणां विधानं हितमिच्छता ॥ १ ॥ एवं मुविहिता यस्य राज्ञो राजन्गजोत्तमाः ॥ तस्प युद्धेषु विजयं प्रयच्छन्ति मुस्खानि च ॥ २ ॥ इति श्रीपालकाप्ये हस्पायुर्वेदे महाप्रवचने तृद्धोपदेश उत्तराभिधाने परिवारचतुर्थस्थाने शालावधानं नाम षष्ठोऽ ध्यायः (प्रथमः) ॥ ६ ॥ अथ सप्तमोऽध्यायः । । अथ भगवन्तं प्रभातिभासयन्तं दिवसकरकरालवपुषर्मातितपसमनेकऋषि गणमध्योपविष्ट पप्रच्छ रोमपादः पालकाप्यं‘कथमतिचपलभावानां क्षीणबल मांसशोणितानां यात)वशाचातिप्रमाणमनपेक्षहरणीयभक्षनीपमर्दनीपदंनी

  • ‘बहुविधैर्भूर्यवसैः’ इति स्यात् । । ‘प्रथमः' इति पाठस्तु पुस्तकद्वयेऽपि

-- न जाने कथं प्रक्षिप्तः ।