पृष्ठम्:हस्त्यायुर्वेदः.pdf/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.. १ाल सप्तरात्रं तुराजेन्द्र कर्मोत्तयमिति स्मृतम्। द्वे मध्यमध त्वेक-बिक्षेतत्संमकश्पपेत् ॥ ३३ ॥ उत्तमे चोत्तमं ज्ञेयं मध्यमे ब्राऽपि मध्यमम् ॥ अधमे स्वधणे नित्यं षधावणर्म यथाबलम् ॥ १४ ॥ सप्ताहात्परतः स्रः सात्मीभावाय निर्गुणः । तस्य विश्रम्य दातव्यं स्नेहं वा पहमेव वा ॥ ३५ ॥ कालस्तु दानाद्विगुणः परिहारो विधीपते ।। बलवर्णसमाधौ च ततः सर्वं समाचरेत् ॥ ३६ ॥ व्यायामं भारहरणं गमनं सहसाऽध्वनि ।। अतिस्थानं च शयनं युद्धव्यायाममेव च ॥ ३७ ॥ दुस्थानमथ दुःशाय्यां तथाऽऽत्यशनमेव ध ।। असात्म्यभोजनं वाऽपि तथा भोजनभेव च ॥ ३८ ॥ अत्युष्णमतिशीतं च तथा वर्षानिलानपि ॥ शब्दादीनि व सर्वाणि प्रतिकूलानि यानि व ॥ ३९ ॥ बस्तौ दत्ते न सेवेत परिहारे तथैव च । बलवर्णसमग्रो हि सहते विषमान्यपि ॥ ३४० ॥ एतत्सर्वं समाख्यातं यथोद्दिष्ट विशां पते । बस्तिकर्मविधानं हि कृत्स्नं तुभ्यमरिंदम ॥ ४१ ॥ इमं विाधं यो निखिलेन कुर्याद्विधातुमापत्सु च यो न सीदति । स भूमिपालेन विधातुमौषधं गजेषु का भिषजां वरस्तदा ॥ ४२ ।। इति ॥ इति श्रीपालकाप्पविरचिते इत्यायुर्वेदमहाप्रवचने श्रीपाठे चतुर्थ उत्तर स्थाने बस्तिदानकथनं नाम पञ्चमोऽध्यायः ॥ ५ ॥ अथ षष्ठोऽध्यायः । पालकाप्यमाश्रमस्थमङ्गराजोऽभि कीदृशे भूमिभागे कस्यां दिशि हस्तिनः शाला कर्तव्या, किं प्रमाणम्, कीदृशीः किं संस्थानम्, ज्याभागो द्वारं वा कस्यां दिशि हस्तिशालायाः कथं वा कस्मि मृतौ विधानंमेतमिछामि वेदितुं तदशेषेण भगवन् व्याख्यातुमर्हसि' ॥