पृष्ठम्:हस्त्यायुर्वेदः.pdf/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बस्तिदानाध्यायः ] स्रोहप्रमाणमुद्दिष्टं यथावत्पविभागशः ॥ : । भूयोऽङ्गराजः पप्रच्छ कालकाध्यं महामुनिम् ॥ १८ ॥ अभुतं वा निशेत भुक्तं वा चानुवास्यते । यदि तत्कस्य हेतोस्तु भगवन्मन्नवीतु मे ।। १९ ।। इत्युक्तस्तेन विनयात्तस्मै प्रोवाच तत्त्वतः । अभुक्तवान्यदा नागः पूर्वमेवानुवास्यते ॥ ३२० ॥ सदाऽस्याऽऽमाशयं ज्ञेहः शून्यकोष्ठस्य गच्छति । आमाशपस्थे झेहे तु पश्चाद्रोजयते द्विपम् ॥ ३२१ ।। न्नेहेनाऽऽमाशयस्थे तु हृदयं तस्य पीड्यते ॥ संपूर्छितो विह्वलति तथाऽऽध्मानं नियच्छवि ॥ २२ ॥ स भोजनविमिश्रस्तु नैवाधः प्रतिपीड्यते । तेनामेदुर्बलीभावः सहसैवास्य जायते ॥ २३ ॥ मन्दाग्रिभावात्पित्तं च कफश्वास्य भकुप्यति । तौ प्रदुष्टौ तु सहसा चाऽऽममार्गे निरुन्धतः ॥ २४ ॥ अन्तर्वाताभिभूतस्य स्रोहो नैव निवर्तते ॥ अनिवृत्तः स्थितः स्रोही धमनीं तस्य दापयेत् ॥ ३२५ ॥ अधःश्रो(स्रोतःसु रुद्रेषु वायुश्चोध्र्व प्रधावति ॥ चक्षुः श्रोत्रं शिरश्चास्य घाणं चैव रुणद्धि तु ॥ २६ ॥ तस्मादुक्तवते बस्तिः स्रहस्तस्य विधीयते ॥ पदा तु भुक्तवाभागो निरुद्येत विजानता ॥ बहूत्रोगांस्तदा साप्यस्तन्निमित्तं नियच्छति ॥ २८ ॥ अत्यर्थ पाकलं तृष्णामतीसारमरोचकम् ।। मूछा ग्लानिं मदं तन्द्रः मरणं चापि गच्छति ॥ २९ ॥ उष्णस्तीक्ष्णश्च सहसा निरुहस्तु विशांपते ॥ पकाशयमपर्क च भुक्तं तस्यापकर्षति ॥ ३० ॥ तस्मात्तु स्निग्धृपूर्वाऽनुवासनैः ॥ पन्नो निहस्तु यथोकं कार्यसिद्धये ॥ ३१ ॥ अपवादांश्च बुध्व यथोकानवधारयेत् ॥ ऊहापोहो यथायुक्ति दृष्टां कार्योऽऽतुराणि तु ॥ ३२॥