पृष्ठम्:हस्त्यायुर्वेदः.pdf/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्त्वमापूर्यते चास्प भसादं चाधिगच्छति ॥ बपवते कृते शीर्थ कृतं वानुसरेशूदृढम् ॥ ४ ॥ शीतोष्णानिलवर्षाणि सर्वाणि सहते भृशम् ॥ सुस्वसंवेशनोत्थानो जवसंपम एव च ॥ भ व हर्षजं शीघं वारणः प्रतिपद्यते ॥ ६ ॥ सभ्यग्दस्तस्य विज्ञानभित्पेतत्संप्रकीर्तितम् ॥ पृच्छतस्तव राजेन्द्र विस्तरेण पथाक्रमम् ।। ७ ।। प्रवेशभर्यादावयि(?)कर्णिका द्वादशाङ्गला । आयामोऽर्धपरीणाहः कर्णिकोत्तरतो भवेत्॥ ८ ।। एतदेव प्रमाणं स्यात्पुष्पनेत्रस्य धीमता ।। आयामे त्वथ कर्तव्यं तथैव स्यास्सकर्णिका ।। ९ ।। पुष्पनेत्रं तु कर्तव्यं ताम्रकायोमयं शुभम् ।। क्ष्णमेवानुपूर्वं च बस्तिर्गव्पश्च पूज्यते ॥ ३१० ।। पावन्मन्द्रमदेशश्च बोद्धव्यश्च विज्ञानता ।। परिणाहश्च कर्तव्यो मूत्रमार्गप्रमाणत ॥ ११ ॥ ज्ञेहमात्रा तु कर्तव्या षोडशांशा तु सा भवेत् ॥ सर्वमन्यद्धि कर्तव्यमनुवासनकर्मवद् ॥ १२ ॥ ततो दलाक्षः कर्तव्यो बन्धने षोडशाङ्गुलः । धस्त्यर्थं च इतिः काप ऐणेया वाऽप्यथाऽऽजका ॥ १३ ।। खेहौषधवसौश्चास्य प्रमाणं तु पथार्थतः ॥ वस्तिर्नेत्रविधिस्त्वेष निष्प्रमाणविभागृतः ॥ उत्तमस्य तु नागस्य भवेत्पश्चाडकं मतम् ॥ १६ ॥ मध्यमाय भवेदेपं नित्यं तु चतुराढकम् । । अधमायाऽऽकानि स्युर्वेचीण्येव दापयेत् ॥ १७ ॥