पृष्ठम्:हस्त्यायुर्वेदः.pdf/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बस्त्विानाध्यायः ] इस्यायुर्वेदः । ” प्रणिद्ध्याश्च विधिवत्समं त्रितया सह ॥ तैलं विपकमित्येष बस्तिर्दूरं प्रवेशितः ॥ ८९ ॥ तस्मिन्दत्तो निहस्तु बस्तिस्तेन प्रवर्तते ॥ पुनरेवानुवास्याथ यथोकेन क्रमेण तु ।। २५० ॥ त्रिफलारम्यकं ज्ञेहः शालिमूलं तथैव च । चिरबिल्वश्च विज्ञेयः श्यामामूलं च सर्वतः ॥ ९१ ॥ हृदयेोपद्रवे दद्यात्संशोधनमिदं भिषक् । (*ततो बस्तिविधानं तु कार्यमाहुस्ततः परम् ॥ ९२ ॥ विमृष्टलवणस्तीक्ष्णः किंचिदुष्णतरस्ततः ॥ चतुर्थोऽशः प्रदातव्यस्तृतीयो वाऽर्धमेव च ॥ ९३ ॥ जीवादानेऽतियोगे च मदेया रक्तबस्तयः ॥ • पिच्छिलाश्चापि देयाः स्युरेवमेवातिसारिणे ॥ ९४ ।। भक्त ग्रासावरोधे च च्छर्दूद्रारे तथैव च । शूलेन वातिको बस्तिराध्माने च विधीयते ॥ २९५ ॥ बस्तेश्च प्रणिधानं स्यात्ततस्तु परिकीत्र्यते । पिच्छिला झेहबस्तिश्च पैत्तिकश्च विधीयते ॥ ९६ ॥ शिरसः पूरणे देपाः शोधनीयाश्च बस्तयः । मूर्णयामुपचारस्तु शीत एव न संशयः ॥ ९७ ॥ वाजीकरणसंयुक्ताः शीता धातुक्षये हिताः ।। कृशस्य बृहणीयाश्च स्थूलस्य तु विशोधनाः ॥ ९८ ॥ प्रत्यनीकेन कर्तव्यं तस्यै बस्तश्चिकित्सितम् ॥ सर्वत्रैवं विजानीयादित्युद्देशः प्रकीर्तितः ।। ९९ ॥ स्रोहनः सर्वपूर्वः स्याद्धलिनोऽथ विरेचनः । आस्थापनं स्रहबस्तिरित्येष क्रम इष्यते ॥ ३० ॥ इन्द्रियाणां प्रसादश्च सर्वत्र रतिरेव च ॥ ३०१ ।। मुस्वस्वप्रावबोधश्च सुखोत्थानस्तथैव च । रोचते वास्प यत्किषिद्धलमावहते च यत् ॥ २ ॥ धनुश्चिद्दान्तरगतः पाठो नास्ते कपुस्तके । १ क. हृदयेोपद्रवं विद्यात्संशोधनविधानतः । २ घ. °स्य तस्य चिकि° ।