पृष्ठम्:हस्त्यायुर्वेदः.pdf/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ ४. उत्तरस्थाने तस्मानैतेषु कालेषु बस्तिक प्रणयेद्विषक् । नातितीक्ष्णो न च. मृदुनौत्युष्णो नातिशीतलः ।। २७५ ॥ मात्राधिको वा हीनो वा निरुहो न विधीयते ॥ सत्त्वसात्म्यं च यो व्याधिं देशं कालं पथाबलम् ॥ ७६ ॥ समीक्ष्य पीडयेद्धस्ति पथोक्तं कुशलो भिषकू ।। तत्र नेत्रस्य दोषेण बस्तिंदोषेण वा पुनः ॥ ७७ ॥ भिषग्दोषेण चोत्सर्गे पुनदानं विधीयते ॥ पुीषे चानिले वाऽपि प्रवृद्धे ग्रथितेऽपि वा ॥ ७८ ॥ तीक्ष्णाः संशोधनीयाश्च प्रशस्यन्तेऽस्य वस्तयः । गुदे क्षेतेषु नागस्य पैत्तिको विधिरिष्यते ॥ ७९ ॥ निदार्ने पित्तलिङ्गानां दर्शने पैत्तिको विधिः । वातिको वातलिङ्गेश्व चैष्मिकः लैष्मिकेषु २८० च ।। ॥ संनिपातेषु बोद्धव्यं पथास्वं दोषलक्षणम् ॥ संशते तु यथा कुर्यान्नथोक्तं पूर्ववन्मया ॥ ८१ ।। अपाने वक्ष्यते कापं तस्य वै पैत्तिको विधिः ॥ नेत्राभ्यां मुस्वतो वाऽपि बस्तिः स्रहस्य दर्शनम् ॥ ८२ ॥ उत्क्षिप्य रोपयेद्देशं यत्र स्पादुन्मुखो गजः ॥ रज्ज्वाऽतिपीडया चास्य ग्रीवायौमीषत्तन्द्रितः ॥ ८३ ॥ अधः प्रपीडितो बस्तिरुरोमार्गानुगो भवेत् ।। ततः स शोधनीयः स्यात्परिषेकश्च शीतलः ।। ८४ ॥ भ्रष्टलिण्डप्रमादश्च बस्ताध्वैगते सति ॥ त्रिभिर्वातादिभिर्दोषेः पुरीषेणाथ वा पुनः ॥ २८५ ।। अनागच्छति संरुद्धे तीक्ष्णः संशोधनः स्मृतः । पवसेन तु संमृष्ट भक्तग्रासं निवर्तते ॥ ८६ ।। दूरं प्रवेशितो बस्ती यश्च नायाति दारणः । फलतिरुचकयोश्चापि निष्काथो वस्तिरिष्यते ॥ ८७ ।। यकोलकुलत्थानां निष्काथस्तिल्वकस्य च । श्यामात्रिवृतैलघुतः सुरपा यो विधीयते ॥ ८ ॥ १ क. क्षतेऽस्य । २ क. धामादृतादितिः ॥ ८६० ॥