पृष्ठम्:हस्त्यायुर्वेदः.pdf/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ अस्तिदानाध्यायः ] इस्यायुर्वेदः । ६११ बहु भुक्तवते बस्तिर्यत्रैव परिवर्तते ॥ दूरं बस्तेः प्रविष्टस्य ज्ञेहमात्रासमेन तु ।। २६० ।। समा विद्या न सा जानु पुनः प्रतिनिवर्तते । निदानेषु पथा मोतै दोषाणां व्यञ्जनं मया ॥ ६१ ॥ तेन तेनान्वितो वस्तिर्पथास्वं स्यात्सुलक्षणः । संस्रष्टन पुरीषेण बस्तौ कुक्षिर्विपद्यत ॥ ६२ ॥ निश्चासस्य च पूतित्वमाध्मानः शूलमेव च ।। पक्षाशयगुरुत्वं च गात्रसादश्च जायते ।। ६३ ।। बस्तावेतत्पुरीषेण ग्रथिते भवति क्षणम् ॥ अन्नेन चैव संमृष्ट छर्दिछऽङ्गगौरवम् ॥ ६४ ।। आमाशयविशुद्धिश्च हिक्का श्वासस्तथैव च ।। शूलं मानाविनन्दित्वं वायोरङ्गप्रवर्तनम् ॥ २६५ ।। मुखप्रस्ता(स्राव इत्येवं लिङ्गमनेन संहते । अत्युन्नतशरीरस्य पीडितोऽत बहुद्रव ॥ ६६ ।। अल्पाहारस्य भिषजा काये पूर्व विशोधिते । भूयश्चोच्छासवेगेन संपृक्तो बस्तिरुदूतः ॥ ६७ ॥ सज्जमानोऽथवा नेत्रे मुखं वा प्रतिपद्यते । ‘अभ्युन्नतशरीरस्य बस्तिर्वातसमीरितः ॥ ६८ ॥ बस्तिमेव प्रपद्येत ततः स्रोहः प्रवर्तते । अल्पतैलविधानेन हृद्योपद्रवो भवेत् ॥ ६९ ॥

  • अल्पत्वान्मार्दवाचैव न दोषहरणं भवेत् ।

दोषः संभूर्छितो वाऽपि कोष्ठ एव विलीयते ॥ २७० ॥ अल्पो वा हृदये दोषान्हीनमात्रैस्तु बस्तिभिः ॥ दाहं तृष्णां च मूर्श च तीक्ष्णो बस्तिरुदीरयेत् ॥ ७१ ॥ कुर्याद्वाऽप्यवियोगेन जीवादानं न संशयः ।। अजीर्णे बस्तिदानेन गुहे. दोपैः प्रवर्तते ॥ ७२ ॥ | उच्छूासस्याविशुद्धिश्च भणं परिवर्तनम् ॥ ७३ ॥ प्रवारणं परिस्रावो निस्तम्भो रोमहर्षणम् । अश्भानि भवन्त्येवमजीर्णे यः प्रयच्छति ॥ ७४ ।।