पृष्ठम्:हस्त्यायुर्वेदः.pdf/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६१० पालकाप्यमुनिविरचितो– [४ उत्तरस्थाने क्षणान्ते वलयस्तस्मात्तस्माभातिप्रवेशपेत् ॥ सवलीके कृते बस्ती.पीडिते वा पुनः पुनः ॥ ४५ ॥ कोष्ठ वायुमवेशः स्यात्तस्मामैवं समाचरेत् ॥ श्रभ्यधे पीडिते वस्तौ नेत्रे वाऽपि प्रवेशिते ॥ ४६ ॥ पक्काशयातिसारी स्याद्वेदनांतें महीपते । ईपतु पीडिते बस्ती विषमं च मवेशिते ॥ ४७ ॥ नेप्सितं देशमाप्रोति स्याश्च बस्तिर्न कारकः ॥ औषधानां विपर्यासे पथास्वं दोषवर्धनम् ॥ ४८ ॥ तस्य वा प्रशमो व्याधेरन्येषां जन्मभावनु(त:) ॥ हीनमात्रे तु भैषज्ये कार्यस्यासाधनं भवेत् ॥ ४९ ॥ अतिमात्रे तु मात्रं तु दोषस्य हरणं भवेत् । तेन दौर्बल्पमानोति संज्ञानाशोऽपि वा भवेत् ॥ २५० ॥ उपद्रवाणां चोत्पत्तिर्मरणं वा ततो भवेत् ॥ कालातिनयतोऽप्येवं निपतं दोषवर्धनम् ॥ ५१ ॥ अन्येषां वा ि विकाराणामुत्पत्तिस्तदुपेक्षणात् । अग्रेऽतिकर्कशं स्थूलमसमं चैव पद्भवेत् ॥ ५२ ॥ तन्नेत्रं वेदनां घोरां हस्तिनामुपपादयेत् ॥ अधुना स्रोतसा तस्य विरात्स्रहः प्रसिच्यते ॥ ५३ ॥ अर्धदत्ते कथंचिश्च सहसाऽस्य निवर्तयेत् ॥ तत्र वेगविघातासु जायन्ते गुदमेट्रयोः ॥ ५४ ॥ वस्तौ वोपद्रवाः कष्टास्तस्मादेतन्न शस्यते ॥ भिषगानुरयोश्चैव तथैव परिकर्मिणः ॥ २५ ॥ यथोक्तमेतद्विज्ञेयमसिद्धौ लक्षणं ऋप ॥ अनद्या(पा) व्यापदा सिद्रौ सिपश्च तृतः परम् ॥ ५६ ॥ प्रवक्ष्यामि पृथक्त्वेन् या शुक्ताः पार्थिवा यतः ॥ तत्र वातेन पित्तेन क्षेष्मणा वाऽपि भूयसा ॥ ५७ ॥ पुरीषेणाथवाऽऽत्यल्पो वस्तिः खेहः कथंचन ॥ संलो गत एकत्वं न वेस्पतिनिवर्तते ॥ ५८ ॥ } मृदुश्चात्पञ्च विच्छिन्नेहो नैव निवर्तते । असंशुद्धशरीरस्य मार्गदोषेण संदृतौ ॥ ५९ ॥