पृष्ठम्:हस्त्यायुर्वेदः.pdf/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नाडीछिद्रप्रमाणेन दीर्धामष्टाङ्गुलं भिषक्ष् ॥ बृहतीफलनिर्यासस्तथाऽपामातण्डुलाः ॥ ३१ ॥ निर्गुण्ठयारग्वधानां च तथा सहचरस्य च । सुरसस्य च पत्राणि पिप्पल्था मरिचानि च ॥ ३२ ॥ ततस्तीक्ष्णतरां वर्तिमपानेऽन्यां प्रवेशयेत् ॥ ३३ ॥ लवणन्यूषणमयीमपान्प्रतिपूरणीम् । द्वादशाङ्गलमात्रां तु दीर्घत्वेन पवेशयेत् ॥ ३४ ॥ स्वभ्यक्तस्य च (*नागस्य) पूर्वमेव यथाविधि । निःसृतः स्रोतसो वाऽपि प्रदेया नु विशां पते ॥ २३५ ॥ उपास्य नु मुहूर्त च तथैवान्यां प्रवेशयेत् ॥ आस्थापनीयवच्चापि सैर्वेष्वेव विधिर्हितः ॥ ३६ ॥ बस्तिदानप्रमाणेन वक्ष्यन्ते परतस्ततः । नेत्रबस्तिः कृतास्वेवं चतुष्पादकृतास्तथा ॥ ३७ ॥ षड्धिा व्यापदस्तासां पोनिथुद्धिश्च वक्ष्यते । अतिमात्रप्रवेशं च हीनमात्रं तथैव च ॥ ३८ ॥ तिर्यगूध्र्वमधश्चापि नेत्रस्य क्षेपणे तथा । पुनः पुनस्तथोऽत्यर्थं मृदु यचापि पीडितम् ॥ ३९ ॥ अतिमात्रं तथा हीनं व्यत्यासाद्रेषजस्य च । कालातिनयनं चैव बन्धशैथिल्यमेव च ॥ ४० ॥ भिषग्दोषकृता ज्ञेयास्तासां दोषमतः शृणु । तत्र नेत्रे विचलिते बलाक्षिप्त ततस्ततः ॥ ४१ ॥ प्रतिनिष्पीडिते नेत्रे क्षेण्यन्ते घलयोऽपि वा ॥ असंप्राप्ऽथवा तिस्रो वलीनेत्रे च पीडिते ॥ ४२ ॥ प्रतिनिष्पीड्यते बस्तिर्वायुर्वेगेरितस्तथा ॥ गतेऽपि वा गुदमुवं पुरीषे प्रतिहन्यते ॥ ४३ ॥ दुर्बले बस्तिनेत्रे वा दुर्बले वाऽपि सिञ्चति ॥ . . , अतिमात्रप्रवृत्तेषु वेदना स्यात्पुरा गुदे ॥ ४४ ॥

  • ख. ध. पुः

१ क. तु। २ ख. घ. सर्वखेव । ३ क. धर्मतः । ४ ख. ध. ०ताखैवं । १. क. ०थाऽभ्यर्थ’। ६ क. क्षणान्ते।