पृष्ठम्:हस्त्यायुर्वेदः.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६६ – पालकाप्यमुनिविरचितो एतद्व्रणानां विज्ञेयं समांसं(शं) चूर्णशोधनम् ॥ ३ शल्ल्या सैन्धवक्षौमेशन्नाणि लेखनं त्रिविधं स्मृतम् ॥ १९ ॥ तत्र वक्ष्यामि यी येन व्रणो लेखनमर्हति ॥ उत्सन्न कठिनौटं च ब्रणं शत्रेण लेखपेत् ॥ २० ॥ इपादं नीलावभासं च सैन्धवेनावलेखयेत् ।। ब्रणं क्षौमेण मृदुना सरुजं लेखयेन्मृदु ॥ २१ ॥ इत्येतदभिनिर्दिष्टं त्रिविधं व्रणलेखनम् ॥ सर्षपा लश्रुनं चैव वार्ताकी सौरसो रसः ॥ २२ ॥ नागरं गृहधूमश्च फणिजकरसस्तथा । एतद्रोमूत्रसंयुक्त सुव्यक्तलवणीकृतम् ॥ २३ ॥ कण्डूविलयनं श्रेष्ठं दन्तिनामरुजां भवेत् । मरिचान्यजशृङ्गी च सर्षपाः सफणिज्जकाः ॥ २४ ॥ सैन्धवं लशुनं चैव कृमिन्नः स्यादुपक्रमः । - -:():- कॅषायैर्विधिना लेपैश्रूर्णयोगैश्च कारयेत् ॥ २५ ॥ व्रणानां मृदुमांसानां निपुणां दारणक्रियाम् । कषापवृक्षचूर्णेन भस्मना गोमयस्य च ॥ २६ ॥ भस्मना तु नवानां वा शोणितस्थापनं भवेत् ॥ तत्रासिद्धेौ भवेत्कार्यममुक्स्थापनमग्निा ॥ २७ ॥ तपिकाफालजाम्ब्वोटैस्तप्ततैलेन वा पुनः । तालपत्री विडङ्गानि मञ्जिष्ठा मधुकस्तथा ॥ २८ ॥ रजनी मधुपर्णी च तथाऽपामार्गतण्डुलाः । उत्सादनं भवेदेतद्व्रणानां घृतसंयुतम् ॥ २९ ॥ इमामन्यां प्रवक्ष्यामि पुनरुत्सादनक्रियाम् । काकाद्नी शुकनासा मुवहा तालपत्रिका ॥ ३३० ॥ १ ख. ०मवस्रा० । २ क. लेषये० । ३ क. लेषनम् । ४ ख. कखायै० । ९ क. गोपयितस्य । ६ क. तालिका” ।