पृष्ठम्:हस्त्यायुर्वेदः.pdf/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मूत्रसङ्गे जठरके पथान्यायं महीपते ।। वातकुण्डलिंकायां च शोणितं यः प्रमेहति ॥ १९ ॥ एतेषु वै विकारेषु प्रशस्तो बस्तिरुत्तरः ॥ पुष्पनेत्रस्य बस्तेश्च प्रमाणं यहूवस्य च ॥ २२० ।। तदुत्तरं प्रवक्ष्यामि यथाशात्रं महीपते ।। चतुर्दोषसमुत्थेषु संमृष्टष्वितरेषु व ॥ २१ ॥ यथास्वमौषधैः सम्यक्त्रेहमात्रां नु साधयेत् ।। यथोक्तं पूर्ववद्वाप्यं पयः पीतवतः शृतम् ॥ २२ ॥ बस्तेर्गमनमार्गार्थ पवागू च घृतमुताम् । मेटूमाणमादाय नेत्रमुत्तरबस्तिकम् ॥ २३ ॥ वृत्तं श्रो(स्रोत:प्रमाणेन श्लक्ष्णं कुर्यात्सैमीहितम् । अनुवासनमात्रायास्तस्यांशं षोडशशं भवेत् ॥ २४ ॥ स्रोहभमाणमेतत्स्यात्कार्यमुत्तरबस्तिषु । पुरस्तादुच्छूिते स्थाने विधिवद्यश्रिताप च ।। २२५ ॥ ऋतुस्थिताय स्वस्थाप लघवे पूजिताप च ।। अवालेय(?)भिषग्नेत्रं प्रणयेत्पुसमाहितम् ॥ २६ ॥ प्रमाणमार्गमेषण्या श्रो(स्रोतोमार्गमनुव्रजेत् ॥ नाध्यां सन्नि(?) संप्राप्य ततस्तत्र शनैः शनैः ॥ २७ ॥ पीडयेश्च पथा प्रोक्तमास्थापनविधौ यथा ॥ निष्कृष्य च ततो नेत्रं नाडी(स्थान)मतः सृजेत् ॥ २८ ॥ आकाङ्कक्षेत मुहूर्त व बस्तेः प्रतिनिवर्तनम् ॥ सर्वथास्य विधिः कापे यथोक्तः पूर्वमैव हि ॥ २९ ॥ आषाने विनिवृत्तौ च संस्कारक्रम एव च ॥ आनावाति यथाकालं वर्तिमनुविधापयेत् ॥ २३० ॥

  • खधपुस्तकयोनपलभ्यते ।

१ क. *कृच्छे प्रमेहे च मूत्रवाते ततोऽधि० । २ क. •न्समाहित० ।