पृष्ठम्:हस्त्यायुर्वेदः.pdf/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६३ सतैललवणो बस्तिः शीध इत्यभिनिश्चितः॥ हुत्तो नातिद्रवः कायो वृक्षा ये:पिच्छिलाः स्मृताः ॥ २ ॥ शमीवृक्षस्य शाल्मल्या धन्वनस्य तथैव च । वृत्तो नातिद्रवः काथो वृक्षा ये पिच्छिलाः स्मृताः ॥ ३ ॥ श्लेष्मातक्या परूषस्या ऐरावत्यास्तथव च । गाङ्गेरुकाया इत्येष बस्तिस्तेषां तु पिच्छिलः ॥ ४ ॥ शशैणोरक्षबस्तानां वराहस्याथ पक्षिणाम् । रुधिरैर्महिषाणां च रक्तबस्तिर्विधीयते ॥ २००६ ।। यश्च शोणितजो बस्तिः पिच्छिलो यश्च कीर्तितः ।। एतौ संग्रहणीयत्वात्पूजितातिसारिणाम् ॥ ६ ॥ सर्वाश्चैवौषधिगणानतीसारनिवर्तकान् । एवं पथास्वं गुञ्जीत यथायोगं समीक्षितुम् ॥ ७ ॥ पूर्वमेव यथोद्दिष्टा पेऽस्माभिः त्रेहबस्तयः । तेषां वक्ष्यामि सर्वेषां पुष्कलं साधने विधिम् ॥ ८ ॥ पादभागौषधिगणैः परिपकं समं द्रवम् ॥ चत्वारोंऽशा द्रवस्यास्य त्रेहांशः पञ्चमो भवेत् ॥ ९ ॥ बिल्वमात्रस्य कल्कस्य यत्र नास्ति महागणः ।। महतीत्यौषधिगणैस्ततोऽर्धः संमितो भवेत् ॥ २१० ॥ तृतीयभागमर्ध वा समीक्ष्य गुरुलाघवम् ॥ एतत्सर्वे समानीय कृतं निर्गुणितं शुचिम् ॥ ११ ॥ भजाभिश्च वसाभिश्च क्षारैश्च सह सांधतम् ॥ • जाङ्गलैश्च रसैर्युतं जलैश्चापि विशेषतः ॥ १२ ॥ उदश्विद्दधिमण्डैश्च झाथैश्चापि पृथग्विधौ । पचेन्मृद्धमिना किंचिद्धस्त्यर्थं मधुसंयुतम् ॥ १३ ॥ स्वरपाकं भवेत्काथम्भ्यङ्गार्थं महीपते । पानार्थं चापि कर्तव्यं मृदुरेव तु'जानता ॥ १४ ॥ सम्पक्सिद्धं तु कर्तव्यं बस्तिकर्म निरुद्दयोः । मुखतो नश्य(स्य)तथैव पायुतो मेढूतस्तथा ॥ २१५ ।। । कटतो मृक्षणार्थं च प्रदानं षधिं भवेत् । तत्र बस्तिगुणास्तावत्पुरस्तात्परिकीर्तिताः ॥ १६ ॥ • १ क, गणस्यास्य । २ ख. ध. वेत्कार्यम"।