पृष्ठम्:हस्त्यायुर्वेदः.pdf/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दन्ती द्रवन्ती श्यामाकं कुटज कृमिवेधनम् ॥ अंपामार्ग हस्तिकर्ण जीमूतं सकुटअटम् ॥ ८ ॥ शतपुष्पा कुठं च तगरं चतुरङ्गलम् ॥ सप्तलां च गवाक्षीं च शङ्खिनी केषुकं तथा ॥ ८९ ॥ अजशृङ्गयजगन्धे च कपिलां तुलसीं तथा ॥ प्रकीर्यामुदकीर्या च गवाक्षीं च समाहरेत् ॥ १९० ॥ वातिकेनेव विधिना बस्तिर्दत्तो न शीतलः ॥ संशोधनीयः श्रेष्ठः स्याद्वन्थिते कुपितेषु च ॥ ९१ ॥ क्षीरवृक्ष्या च रोधे च पिण्डीरुककसेरुके ।। अभीरुपत्रिका श्यामा धवं खदिरमेव च ॥ ९२ ॥ तुरन्ती चाग्रिमन्थं च नीपं कट्फलचेतसम् । षडी मुवर्णक्षीरी च वज्रजम्बू सधातुकी ॥ ९३ ॥ तिलांश्च पद्मकोशीरमित्येतानि समाहरेत् ॥ पित्तकेनैव विधिना बस्तिर्दत्तस्तु शीतलः ॥ ९४ ॥ भवेच्छू(त्झु)तपुरीषस्य वृद्धसंग्रहणो हितः । पपस्यां च मृणालं च शृङ्गाटककसेरुकम् ॥ १९ ॥ बलामतिबलां चैव स्वपेगुप्ताफलानि च ॥ विदारी मधुकं चैव मृद्वीका क्षीरमोरटम् ॥ ९६ ॥ यवगोधूमचूर्णानि तथा मधुकराणि च ॥ अविच्छन्नामतिच्छन्नामित्येतानि समाहरेत् ॥ ९७ ॥ पित्तकेनैव विधिना वाजीकरणमुच्यते ॥ अश्वगन्धाविदारीभ्यां युक्त एष पुनः पुनः ॥ ९८ ॥ बृहणीयो भवेद्धस्तिरभ्यस्तस्तत्वबुद्धिना ।। 'संशोधनीयो निष्काथः सिद्धार्थकवचान्वितः ॥ ९९ ॥ उण्णः सतैलतीक्ष्णः स्यादामाहे वस्तिरुत्तमः । सहोदुम्बरबीजैस्तु पंचवकोलसमीकृतः ॥ २० ॥ कोविदारस्य निम्बस्य नीपस्य च'तथा पुनः । कोष्ठकस्याथ निष्काथो मूत्रपुको न शीतलः ॥ २०११ ॥