पृष्ठम्:हस्त्यायुर्वेदः.pdf/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

फलानि लवणं चैव लिङ्कहद्रव्यभिक्ष्यते । सुरवोष्णाम्बुना मूत्रैस्तैलेन लवणेन च ॥ ५१ ॥ स्ववायैस्तु संयुकैः क्षेष्माण्युष्णा हिता गजे ॥ धान्याम्लफलनिष्काथैः.सकुलत्थयवैः शुभैः ) ॥ ७३ ॥ स्ववगैश्चानिले पथ्याः स्रिग्धा लवणमूर्छिताः ॥ प्रयोरसघृतैर्युक्ताः स्वर्गीयैश्च शीतलाः ॥ ७४ ॥ काषायमधुरा पित्ते बस्तयः स्युः सशर्कराः । अपामार्गस्य च फलं तथा जीमूतकस्य च ॥ १७५ ।। मदनस्य च पिष्टं स्यादावापं सर्वबस्तिषु ॥ सर्षपाः सरला रास्रा कुठं तेजोवती तथा ॥ ७६ ॥ पिप्पल्यः शतपुष्पा च मृद्वीका मधुकं मधु । भद्रदारु तथैला च सैन्धवं चेति बस्तिषु ॥ ७७ ।। निरुहस्य भवेद्देयः स्वावापः पटुसैन्धवः ॥ श्लक्ष्णकल्कैः समायुक्ताः सुप्रकथितभेषजाः ॥ ७८ ॥ सुन्निग्धलवणा व्यक्ताः खजावमथिता हिताः ॥ कषायभागाश्चत्वारः कुयोत्स्रहस्य पश्धमम् ॥ ७९ ॥ अष्टमं भेषजानां तु लवणस्य तु षोडश ।। पूर्वमेवं तु यं मोक्तास्तत्रैौषधगणा मया ॥ १८० ।। यथालाभं यथावच तांस्तानादाय शास्त्रवित् ॥ कषापाणि निरूहाणां कल्कचूर्णानि यानि च ॥ ८१ ॥ अनुवासे च तत्सर्वे वर्ग समैधु योजयेत् ।। इयामा कुटन्नटं चैव त्रिफला चित्रकं तथा ॥ ८२ ॥ तथा दारुहरिद्रा च फलानि मदनस्य च । जीमूतकानि दन्ती च द्रवन्ती सर्पिषा तथा ॥ ८३ ॥ शृङ्गवेरं वचा चैव तगरं देवदारु च ॥ पिप्पली भद्रमुस्ता च द्विगुणं चैव सैन्धवम् ॥ ८४ ॥ बलां चतुर्गुणां कृत्वा श्लक्ष्णकल्कं प्रपेषयेत् ॥ मूत्रैर्गजस्खरोष्ट्राणां दध्यम्लैः सुरयाऽपि च ॥ १८५ ॥ १ धान्याम्लबदरौ छेदतिलतैलैः समन्वितैः । कटुको व्यक्तलवणः श्लेष्मन्नो बस्तिरिष्यते ॥ ८६ ।। १ क.*यथास्वं च । २ क. *मनुषो",॥ ३ क. "काऽथ द० ।