पृष्ठम्:हस्त्यायुर्वेदः.pdf/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कल्कैर्युक्तं तिखोशीपवकोत्पखचम्क्वैः ॥ ५७ ॥ राज्ञापौण्डरीकाम्यां भुस्वकेन तथैव च । मृद्वीकाशर्करामांसीमक्षिधामधुसंयुतैः ॥ ५८ ॥ भधुरैर्जीवनीयैश्च देयो बस्तिः समन्वितः । विधिवत्पृथिवीपाल दन्तिनां बलवर्धनः ॥ ५९ ॥ पित्तरक्तविकारेषु ग्रीष्मे शरदि वा हितः॥ एाकलेषु बहिर्दाहे दाहे चान्तर्गते तथा ॥ १६० ॥ मूछन्नमे तथा श्वासे क्षीणे घर्मश्रमेषु च ॥ बस्तिर्हितोऽयं राजेन्द्र तथा वाऽप्यभितोऽपि च ॥ ६१ ॥ निरूढानां च नागानामारण्यानां तथैव च ॥ गजास्त्वभ्यन्तरस्वेदाः शतसात्म्या विशेषतः ॥ ६२ ॥ (*तस्मात्प्रशस्यते त्वेष बस्तिस्रष्भानिलापहः ॥ पयसः प्रथमो बस्तर्हितस्तु रसरक्तयोः ॥ ६३ ॥ मांसास्थिमेदसां वृद्धौ द्वितीयः क्षारयोजितः ॥ आप्यायते शुक्रमञ्जस्तृतीपः पयसेव तु ॥ ६४ ॥ निहन्ति दोषानुत्कृष्टान्सुमनो जठरस्य तु ।। ज्ञेहबस्तर्यदा शीघ्र दत्तमात्रो निवर्सते ॥ १६५ ।। न हीनगुणमाप्तोति त्रेहस्याऽऽशु निवर्तनात् ।। तमेव दापयेत्स्नेहं पुनरेव भिषग्वरः ॥ ६६ ॥ महाबलास्तु मातङ्गा वातमायास्तु दन्तिनः ।। प्रवहन्ति तदा क्रेहं शीघ्र तेन निवर्तसे ॥ ६७ ॥ तस्मान्न दोषो दत्ते तु द्वितीपे नात्र संशयः ॥ इत्येष सर्वबस्तीनां विधिरुक्तो विशेषतः ॥ ६८ ।। विपरीते तु जायन्ते व्यापदो विविधात्मिकाः ॥ नेत्रबस्कृिताश्चैव भूयश्च भिषजा कृताः ॥ ६९ ॥ पथास्वं सर्वदोषाणां कषायाणि ते वसा ।। १७० ॥ चतुष्पदानां मूत्राणि तैलं दधि'भुरा मधु ॥ ' बदराम्लं च दुग्धं च धान्पोदकतुषोदकम् ॥ ७१ ॥

  • धनुश्चिान्तरगतः पाठो नास्ति कपुस्तके ।