पृष्ठम्:हस्त्यायुर्वेदः.pdf/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालाद व्यक्तमात्रो भवेत्पूर्वे शाल्यो:मध्यमदोषतः ॥ (***************मध्यौषधस्तु दोषहा) ॥ २८ ॥ ततो लघुतरं का समीक्ष्य गुरुलाघवम् ॥ अनागच्छति चाशुद्धे.यथाकालं निहणम् ॥ २९ ॥ ततस्तेनैव विधिना पुनरन्यो विधीयते । ततस्तीक्ष्णतरः किंचिदर्धिमात्रान्वितः पुरा ॥ १३० ।। विरेको वर्तयश्चापि बस्तिः प्रतिनिवर्तते । स्माभिरूसिद्धयर्थ स्मृतं चैवानुवासनम् | ३१ ॥ निरूहस्य पुनर्देयः स्नेहबस्तिर्विशेषतः ॥ खेहक्षीरनिरुहामामयुग्मा बस्तयस्तथा ।। ३२ ।। गजानां मात्रया दत्ता यस्य युग्मा भवन्ति ते ॥ कापामिदीपनाः सर्वे बस्तयः पक्षसंधिषु ॥ ३३ ॥ बलवर्णकराः पथ्याः सम्पगारोग्यसिद्धये ।। संशोधनो हिमार्यस्य दोषाणां चानुलोमनः ॥ ३४ ॥ वारणानां निरूहस्तु प्रथमो मलशोधनः । समाक्षिपति पित्तं च पङ्काशयगतस्तथा ॥ १३५ ।। सकृच्छेषहरो ज्ञेयो द्वितीयस्तु नराधिप ॥ वातं जयति मूर्धन्यं तृतीयः कफेवर्धनः ॥ ३६ ॥ मृदूणलवणो मध्यः पादहीनः प्रमाणतः । छेदनार्थं प्रदेयस्तु बस्तिरादाय संततः ॥ ३७० ॥ पटुतीक्ष्णोऽम्ललवणो मात्रया चाधिकस्तु सः । देयो दोषहरो बस्तिः छान्तदोषाप हस्तिने ॥ ३८ ॥ तृतीयस्तु पुनर्दयो न्यूनो नापि न वाधिकः | दोषान्संहरति मोचैः शमयत्युदरं च सः ॥ ३९ ॥ चतुर्थस्तु भदेयः स्याच्छर्करामधुसंयुः ॥ भेषजैर्मधुरैश्चापि तैलः कृष्णैः सवेतसैः ॥ १४० ॥ हृतदोषाय नागाप धृतक्षीरविमिश्रितः ।

  • धनुश्चिान्तर्गतः पाठो नास्ति कपुस्तके ।

१ क. ०फमर्दनः ।