पृष्ठम्:हस्त्यायुर्वेदः.pdf/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रक्शाक्योदनं छियं पयसा वा रसेन वा ॥ १९ ॥ जाङ्गखेन विविकेन नात्यर्थमसिताप च ॥ कदुण्यं युकलवणं पुंग(क)लेहं गजे हितम् ॥ १० ॥ शीतलं वा प्रदातव्यं यथासात्म्यमवेक्ष्य तु । यवसोपस्कृते पूर्वं प्रदद्यांशुशुभोजनम् ॥ १०१ ॥ प्रतिच्छमाय च पुनर्तृणां न लघु नाल्पशः । कृताहाराय विधिवद्रा(द्र)जापाङ्गपते ततः ॥ १०२ ॥ सुप्रतिष्ठितभक्ताय कृतचङ्गक्रमणाय च ॥ कृतमागपि विधिवत्प्रदद्याच यथाविधि ।। १०३ ॥ प्रदत्ते भिषजा बस्तौ न शयीत न भक्षपेत् ॥ न पिबेदनु मातङ्गो न च चेष्टां समाचरेत् ॥ १०४ ॥ सृस्थितः स्वस्थसर्वाङ्गः मना नियतेन्द्रियः ॥ प्राग्द्त्ते च मुहूर्तेऽस्मिन्सायं दत्ते तथैव च ॥ १०५ ॥ (*अत ऊध्र्वं तृणं दद्यात्सायं चापा(प्पा)श्रयं नयेत् ॥ सुस्खझय्यो भवेमागो मृदुशय्यस्तथैव च ॥ ६ ॥) न चास्य मनसः किञ्चिद्व्याघातमुपकल्पयेत् ॥ याश्चाप्यनन्तराश्चेष्टा निर्वाणं पानमेव च ।। ७ ।। ताभिचैवात्र वर्तन्ते ताः सर्वाः समुपाचरेत् ॥ भस्यागते यथाकालं पुनस्तद्वत्प्रकल्पयेत् ॥ ८ ॥ दीप्ताम्रौ वातरोगे वा विधिमाश्रित्य पूर्ववत् । तस्मिन्मत्यागते नेहे पुनरेवानुवासयेत् ॥ ९ ॥ येथा भवति समेहस्तथा शाम्पति मारुतः ॥ निहं वा विरिक्तं वा सद्य एवानुवासयेत् ॥ ११० ।। स्यात्कदाचिन्निःस्नेहो रात्रौ वा यदि वा दिवा । एष एव निधिर्डष्टी गजानां वातरोगिणाम् ॥ ११ ॥ नात्र कार्यस्तु संदेहैः सिद्धमेतद्विषग्जितम् । एष उक्को विधिः सम्पगनुवासे मया नृप ॥ १२ ॥ धनुश्चिान्तरगतः पाठो नास्ति कपुस्तके । १ क. भागविहीनानां य• । २ क. लेहयुतं । ३ क . ०णं वातमे । ४ क. बस्तौ । ९ ख. ध. यदा ।