पृष्ठम्:हस्त्यायुर्वेदः.pdf/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकान्य तः

""

  • * क्षु *

उत्तमाधममध्यानां श्रेष्ठमध्यमकन्यसैः ॥ ७१ ॥ नेत्रछिद्राणि कार्याणि.सामान्यामलकीफलैः ॥ वल्यस्तु तिस्र एवाऽऽहुर्गुदे नागस्प भूपते ॥ ७२ ॥' उत्तमस्य भवन्त्पेताः षोडशाङ्गुलविस्मृताः ॥ ओष्टभागेन हीनाः स्युर्मेध्यमस्य प्रमाणतः ॥ ७३ ॥ मध्मा(ः)समो भागो जघन्ये वलयः स्मृताः ॥ चतुरीयरीनां वलयो विद्धि संमिताः ॥ ७४ ॥ अङ्गुलानि दशाष्टौ च प्रमाणेन पृथक् पृथक् । अष्टारतीषु विज्ञेपो वलयोऽष्टादशाङ्गुलाः (?) ॥ ७५ ॥ आदानी प्रथमा तासां द्वितीया तु प्रवाहिनी(णी) ॥ संकोचनी तृतीया च वलयस्तिस्र एव हि ॥ ७६ ॥ तेषां नेत्रप्रमाणानि वलीनामानि कारयेत् ॥ स्रोत:प्रमाणान्येतेषां नेत्राणामनुपूर्वशः ॥ ७७ ॥ परिणाहस्तु कर्तव्यः संविभज्य पथायथम् ॥ स्रोहे या मुखतो मात्रा सा देया त्वनुवासने ॥ ७८ ॥ यथावतम्भमाणेन यथायोग्यविरोधि व ॥ स्थानं माङ्गरुपवाक्षं च पुरस्ताभतामिष्पते ॥ ७९ ॥ उन्नतं पृष्ठतः कार्य पक्षयोश्च समं भवेत् ॥ तत्र स्थाने सुखं तिष्ठद्वारणः सुखयन्नितः ॥ ८० ॥ पक्षयोश्च पुरस्ताश्च पुरुषैः स्वैरधिष्ठितः ॥ ततो विश्वासपन्तश्च क्षमयन्तश्च तं गजम् ॥ ८१ ॥ परिस्पृशन्तश्च करैस्तिष्ठयुः परिकर्मिणः ॥ य नेत्रकराचाभिः क्षान्तिभिः क्षमितस्य च ॥ ८२ ॥ तथा वासितवालश्च कर्तव्यः स्यादुपक्रमः ॥ ' सुवधेितनखं हस्तं सर्पिषाऽभ्यज्य दैक्षिणः ॥ ८३ ॥ १ क. "सभागेन ज° । २ क. ०त्नीर"। ३ क. दक्षिणम् ।