पृष्ठम्:हस्त्यायुर्वेदः.pdf/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ बस्तिदानाध्याथः ] इस्वीयुर्वेदः । सामान्यं च विशेषं च बुद्धया(द्ध्वा)तु नृपसत्तम ॥ ५६ ॥ मूलं चैवानुबद्धं च पृथक्च युगपत्स्थितम् ॥ व्याधीनामुपपश्येतु देशकालौ तथैव च ॥ ५७ ॥ राजंश्चतुभिर्युक्ताय पदैः साध्याय हस्तिने ॥ आरम्भेण यथोतेन विधिनाऽऽरम्भ इष्पते ॥ ५८ ॥ प्रशस्ते तिथिनक्षत्रे मुहूर्ते चापि पूजिते ॥ कृत्वाऽऽहुतिं सपुण्याहं स्वस्ति वाच्प द्विजोत्तमान् ॥ ५९ ॥ स्थानं सबाहुयत्रं च पुरस्तान्नतमिष्यते ॥ उमतं पृष्ठतः कार्य पक्षयोश्च समं भवेत् ॥ ६० ॥ त्रिपदींश्च क्रमं बद्ध्वा गजपेचकसंमितः ॥ कार्यो माङ्गल्यवृद्धिश्च ऋनिविष्टः सुसंहतः ॥ ६१ ॥ भिषक् तत्रोपविष्टस्तु पीडयेत्सुसमाहितः ॥ सुस्वारोहावरोहश्च बस्तिभूमाववस्थितः ॥ ६२ ॥ तत्रोपविष्टः सुमना लघुहस्तो जितेन्द्रियः ॥ भिषक् प्रपीडयेद्धस्ति निरीक्ष्य च यथाविधि ॥ ६३ ॥ वौ वा वैणवं वाऽपि श्लक्ष्णं च गुलिकाभुखम् ॥ तिन्दुकस्याश्वकर्णस्य मधुकस्य धवस्य च ॥ ६४ ॥ भूर्जस्यन्दनयोश्चैव सारैर्नेत्राणि कारयेत् ।। द्वावरी भवेदोठं स्वनुपूर्वसमाहितम् ॥ ६५ ॥

  • तु

मध्यमं भवेनेत्रं द्विचत्वारिंशदङ्गुलम् ।। षडङ्गुलं जघन्यं तु मध्यमात्परिहापयेत् ॥ ६६ ॥ षोडशाङ्गुलमेवास्य नाहोह) श्रेष्ठस्य मानतः । उद्दिष्टमेतन्नेत्राणां मभाणं वक्ष्यते.कृप ॥ ६७ ॥ ये प्रमाणान्न युज्यन्ते ज्येष्ठमध्याधमा गैजाः ।। पेवकस्योपरिष्टाच न्यस्न्थोऽधस्तात्तथैव च ॥ ६८ ॥ लुङ्गलवंशमानेन नेत्रमायामतो भवेत् । नेत्रमूले च कर्तव्या कणिका द्वादशाङ्गुला ॥ ६९ ॥ १ क. पायैः । २ क. बुद्ध्वा । ३ क. ख. घ. वाक्ष्यं