पृष्ठम्:हस्त्यायुर्वेदः.pdf/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५९६ [४ उत्तरस्थाने-- नागानामिह निर्दिष्टा विस्तरेण यथाकामम् ।। ऐषां दोषाः समुदूसा मजाक्रसमाश्रयाः ॥ ४१ ॥ पथोक्तद्विगुणा क्षेपास्तेषामेतेऽत्र वस्तपः । यस्मादनुवसत्य जीर्णे चापि निरस्यति ॥ ४२ ॥ अनुवास इति रुपातिं लभते तेन कर्मणा ॥ यस्माभिहंपत्याक्षु दोषान्पकाशपस्थितान् ॥ ४३ ॥, मलापहरणात्सद्यो निह इति कीर्तितः ॥ उत्तरं बस्तिमिच्छन्ति मेढ़े यस्तु विधीयते ॥ ४४ ॥ एष कायप्रशुद्धेौ स्याच्छीघं यो विनिवर्तते । न चेन्निवर्तते काले भूयो दानं प्रशस्यते ॥ ४५ ॥ अनुवासो निरूहस्तु तथैवोत्तरबंस्तिकः ॥ त्रिविधो वक्ष्यते बस्तिर्गुदमेहूसमाश्रितः ॥ ४६ ॥ तत्र बस्तिर्न दातव्यो विषदुष्टाय हस्तिने ॥ नित्यं रोगभयार्तेभ्यः पानार्तेभ्यस्तथैव च ।। ४७ ।। मूर्छपिपासादुष्टभ्यः त्रेहपीताय दन्तिने ॥ प्राक्छर्दिमोहदुष्टभ्यो ये च स्युः पादरोगिणः ॥ ४८ ॥ स्वभावाहुर्बलामिभ्यस्तथाऽतिस्थविराय च ॥ अत्यर्थ चातिबालाय बस्तिर्न स्यात्कथंचन ॥ ४९ ॥ बस्तिदानपरिशशं कदाचिदिह पे गजाः ॥ न सहेयुरसात्म्यत्वाभ तेषां बस्तपः स्मृताः ॥ ५० ॥ येषां चापि प्रणिहितो नोज किंचिदुपाहरेत् ॥ कुर्याद्वा महतीं पीडां न तेषां बस्तिरिष्यते ॥ ५१ ॥ न कफे झेहबस्तिः स्यान्मेदुरस्य तथा नृप ॥ रुक्षणीये(न विधिना ) पाण्डुरोगाश्च पे स्मृताः ॥ ५२ ॥ कुष्ठगुल्मप्रमेहाश्च तथा विद्रधपोऽपि च ॥ अन्येषां चैवमादीनां विदध्यानानुवासनम् ॥ ५३ ॥ अतस्तु विपरीताय हणं येषु शस्यते ॥ धार्यन्ते ये च दोषेण न तेष्वास्थापनं स्मृतम् ॥ ९४ ॥ कुष्ठकुम्पतियुक्तेभ्यो मूछयां तमके(१) तथा ॥ क्षते क्षये च धातूनां पिपासातें तथैव च ॥ ५५ ॥ मनुविान्तर्गता वर्णाः कपुस्तर्कानुसारेण लिखिताः, खमपुस्तकयोस्तु रिक्त एव प्रदेशः स्थापितः । १ क. येषां । २ क. मस्तयः ॥ त्रि० ।