पृष्ठम्:हस्त्यायुर्वेदः.pdf/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्वमदेशाचाश्रोगान्सर्वशाश्च निरस्येति । विरस्थितात्मशमयेदभ्यञ्जनविभर्दनैः ॥ २६ ॥ प्रदेहै रसपानैश्च स्वेदैर्वाऽपि पृथग्विधैः ॥ नस्यतो मुखतचैव तेहपानैर्यथाविधि ।। २७ ।।' बस्तयः परमास्तेषां हिता रोगनिबर्हणाः ॥ यास्तु पूर्व विनिर्दिष्टा कोष्ठ वै विंशतिः शिराः ॥ २८ ॥ बिसनालप्रतीकाशा दन्तिनः सर्वदेहगाः ।। याश्च नाडीसमुत्थानाः कण्ठनाडीबहिःसृताः ॥ २९ ॥ ताभिः संचार्यते त्रेहः स्वं स्वं स्थानं तथा तथा ।। यथा ग्रीष्मेऽथ मध्याहे वादत्ते वारि भास्करः ॥ २० ॥ तथा पानादिभिः स्रोहः पारंपर्येण जीर्यते ॥ त्रेहयेच दृढं त्रेहो रोगांश्च विनिवर्तयेत् ॥ ३१ ॥ न च पाककृतान्दोषानुत्पादयति कांश्चन । पक्काशपगतस्यास्य यद्वीर्य तेजसेरितम् ॥ ३२ ॥ ततस्तज्खायते क्षिप्रमपानाख्येन वायुना ।। ततस्तदचिरादेव समानः प्रतिपद्यते ॥ ३३ ॥ समानेन तु विक्षिप्त व्यानं चाऽऽप्रेोति तत्क्षणात् । व्यानात्पुनरुदानं तु तथैव समवाप्नुते ॥ ३४ ॥ उदानानन्तरं चैव प्राणमाओोति तत्क्षणात् ॥ क्षिप्त तत्प्राणविक्षिप्त सर्वेधातुषु लीयते ॥ ३५ ॥ 'रसादिषु यथायोगं कुरुते धातुतेजसाम् । बलमारोग्यवर्ण च लघुत्वं चैव दन्तिनः ॥ ३६ ॥ समलं वाऽपि यत्किविद्यदपानी निरस्यति ॥ प्रथमः क्रेहबस्तिः स्याद्रस्तिवंक्षणमार्गयोः ॥ ३७ ॥ क्षेत्रहनः शोधनश्चैव द्वितीयस्त्वमिदीपनः ॥ सृतीयस्तु बलं कुर्याचतुर्थो रसबृहणः ।। ३८ ॥ वृंहयेत्पञ्चमो रतं षष्ठो मांसं विवर्धयेत् । मेदोस्थिढूंहणो ज्ञेयः सप्तमः पुष्टिवर्धनः ॥ ३९ ॥ अष्टमश्च विशेषेण नवमश्चापि वर्धयेत् ।। मजशुक्रौ यथायोगमित्येते नव बस्तपः ।। ४० ॥