पृष्ठम्:हस्त्यायुर्वेदः.pdf/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालका प्रमाणं झेहकालश्च भेषजाणां तथैव च । विधिसंस्कारयोगश्च स्रोहपाकश्च सत्त्वतः ॥ ११ ॥ व्यापदः सिद्धयश्चैव परिहारस्तथैव च । कार्याकार्यकरं ज्ञानं कृत्सर्वमुपदिश्यते ॥ १२ ॥ बस्तपो हि चिकित्साधं सम्यग्द्त्ता विजानता ॥ रुजमाशु निगृह्णन्ति दोषाणामाशु शोधनात् ॥ १३ ॥ कोष्ठ न स्वन्यते चैव दौर्बख्यं न च बाधते ॥ न च दोषाः प्रबाधन्ते दुष्टाश्चौषधपानजाः ॥ १४ ॥ अजीर्णे जीर्णमित्येवं न च शङ्का प्रबाधते ॥ अनुपानं च हरणं दोषाणां बस्तिना भवेत् ॥ १५ ॥ बृहणं स्रहनं बल्यं मनसश्च प्रसादनम् ॥ जवीर्योपपत्तिस्तु सहित्वं सर्वकर्मणाम् ॥ १६ ॥ बलेन्द्रियविवृद्धिस्तु तथा व स्मृतिमेधयोः । उपलब्धोपलब्धिस्तु यथावत्परिकर्मणि ॥ १७ ॥ वलयोपान्त्यशैथिल्यं जरा वा न गजोत्तमम् ॥ मेदो न धर्षपत्याशु बस्तिभिः स्थिरतां गतम् ॥ १८ ॥ स यथा शीर्णपत्रोऽपि वृद्धवृक्षोऽथ कुक्षरः ।। समये वारिणा सिक्तो हरिताङ्करकोमलः ॥ १९ ॥ तरुणो जायते क्षिपं पुष्पवान्बलवानपि ॥ एवमाप्यायते हस्ती बस्तिना संभवर्पितः ॥ २० ॥ धात्विन्द्रियौजसा युक्तस्तथा वै बस्तिमान्भवत् । अपरे जघनं वंशो विशेषेण तु दन्तिनाम् ॥ २१ ॥ श्रेष्मजान्पित्तज़ांचैव साधयेत्साधुयोजूितः ॥ २२ ॥ नास्त्यन्यत्ताशं कर्म हस्तिनां वस्विनः परम् ॥ आनद्धो मृत्तिकाजग्धः भिकोष्ठी तथैव च ॥ २३॥ एका बाधते यस्य सर्वाङ्गमपि वायुना । खाघवस्योद्वननः समेषु विषमेछुदै ॥ २५ ॥