पृष्ठम्:हस्त्यायुर्वेदः.pdf/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

['४ उत्तरेस्वाने चाभ्यन्तरापाममर्दितशरीरजवगण्डकशीतकण्कलानां वा तथा विनयकर्म संभवानां च गाढबन्धमबद्धानामुन्मथितममथितसंञ्जिष्टनिहितदुःस्वार्थदुर्विरि क्तानां निर्मुमनिर्बद्धताभिहि(ह)तभमावनतविच्युत(?) एवं निर्वेष्टिसि पिष्टी स्थितिविमथितानामांगन्तूनां गात्ररोगाणामुपशमनार्थं त्रिवृतविधिर(म)त्र व्याख्यास्यामः । कृष्णश्चेतकषायवणानां तिलानां तैलमुत्पाद्य, अथातप्तीसर्षपै रण्डतैलान्युपादाय गोजाविमहिषीणां सर्पिश्च पुनर्महिषरुपृषतगोजाविखरोष्ट्र व्याघ्रसिंहद्वीपितरक्षुश्चाविच्छल्यकवराहशिशुमारनक्रपाठीनतिनिशमकरकच्छ पचर्मिणामजगरशृगालवानराणां यथाप्रधानं यथालाभं वसाः संहृत्य, एतेषा मेव च महिषादीनां सत्त्वानां मस्तिष्कं प्रत्येकभाजनस्थमुपकल्पयेत् । गोजा विमहिषाणां सुरभितृणनिषेविणां प्राणवतां प्रभूतयवसाहाराणां पयांस्युपहार्य महति कटाहे महास्थाल्यां वाऽधिश्रयेत् । पक्त्वाऽष्टभागावशिष्टं पयोऽवतार्य शीतीभूतं दधिवद्धलवद्भिः पुरुषैः कन्याभिर्वाऽवमथ्य क्षीरघृतमुत्पाद्य प्राज्यमेवं क्षीरघृतकरणविधिः । तथोदकानां मत्स्यनक्रशिशुमारपाठीनचर्मिपाटलाक्षश्चा विच्छल्यकरोहितकर्कटकेछिसत्कूर्माणां च निगूहं कटाहेऽधिश्रयेत् । पक्त्वाऽ स्याष्टभागावशिष्टं प्रकल्पपेत् । तथा जाङ्गलानां लावकतित्तिरवर्तिकककुभक्र करकपिञ्जलबर्हिणकुकुटानां निर्गुहान्कृत्वा तद्रव्यं संस्कृतानुपाद्यौदकानां च हंसकारण्डवचक्रवाककारनन्दीमुस्वाटाबकबलाकामद्गुक्रौञ्चपूर्वादीनां यथा लाभं स्वपातान्भुसंस्कृतान्खजावमथितान्रसानुपकल्पयेत् । यवबदरकुलत्थम धुकश्रीपर्णीसणबीजाढकीमहत्पञ्चमूलविदारिकन्दादिकं च वगै पूर्वोद्दिष्टेन प्रमा णेन कनीयसत्रिवृतस्य यथोद्दिष्टं प्रमाणं मन्दामिसिद्धं निष्काथं नस्वावस्था पिनमुपकल्पयेत्। स्थानासनयोगाभ्यां द्विपानां देशकालपरिणामे सतिं”।। अथोचितक्रियास्वपहतवीर्या सिण्ण(?) महौषधगणमत्र व्याख्यास्पामः ॥ जीवकर्षभकौ मुद्रपणमेदाछिन्नरुहीक्षीरकाकोलीपयस्याकर्कटशृङ्गीकाक नासारास्रामहामेदापष्टीमधुकानन्तासारिवासरलभद्रदारुहरिद्रवरुणानागपुष्पम ञ्जिष्ठारक्तचन्दनोशीरकुष्ठतगरव्याघ्रनखशतपुष्पामांसीपहरिवरकुटुमकुटन्नटर्भ द्रमुस्तासूक्ष्मलास्थूलैलाखर्जुरद्राक्षांपिप्पलीमूलचव्पाजमोदतेजोवतीविडङ्गशृङ्ग वेराणां यथाप्रमाणमनुविधाय दृषदि पेषयित्वा श्लक्ष्णमौषधगणमेकीभावमुप कल्प्य पयांसि सर्पिस्तलवसामजा वा त्वेकीभावमुपकल्प्य मन्दाग्रिसिद्धं मध्यमावरोत्तरपाकं यथाविधिं साधयित्वा तेनैव च क्रमेण रसमायान्निहान्पु

  • ‘अत्र कियान्पाठछूटितस्त्रिष्वप्यादषु' इति प्रतिभाति ॥