पृष्ठम्:हस्त्यायुर्वेदः.pdf/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ छेहनिष्यध्यायः] । हस्त्यायुर्वेदः वराहवसापिप्पलीलवणमञ्जाततिलपिष्टसंयुक्तं सद्यःस्रहः । वराहजमांस मूलकबदरदधियुक्तं सद्यःत्रेहः । पिप्पलीमरिचगृङ्गवेरचव्याजमोदस्थूलमत्स्य वसातैलैर्यवागूः सद्य:नेहः । स्थलकुकुटवराहमांससंयुक्ता कृशरा सद्यःस्रहः । मेदोमेडुकीमत्स्यरससंयुक्तः पायसो वा सद्यःस्रहः । पोऽनुपानगुडतैलातूर्णसं सिद्धां कुशार भोजपेत्सद्यःस्रहः । सुसंस्कृतं वेसवारं भक्षितवतः फणिज करससंयुक्तां सुरां पाययेत्सद्यः त्रेहः । दधिपयोयवकुलत्थबद्रचूर्णसिद्धं फाणितगर्भ गुडसंयुक्तं सद्य:नेह इति । यदा व्यायामयोजितखेदानां पर्वतारोहणादध्वगमनापरिखिन्नदेहानां सशर्करं चाध्वगमनं मधु सेवमानानां स्थानमतिरुद्धानां दण्डप्राजनवृक्षलोष्टका ष्ठाभिघातैश्चातिमात्रविहितविच्युतभमशाखानां वाताद्भात्रस्तम्भापरिणमनचल नलङ्घनहरणीयस्तम्भनीयेषु व्यायामव्यवायसमुत्थेष्वेवमादिषु विकारेषु संभन्न मजनितखेदेषु गात्रगतेषु च विकारेषु पदेयोऽभ्यङ्गः सर्वगतः क्रेहोऽस्य मार्दवं जनयति, छविं मसादयति, लिक्षायूकाश्चोपहन्ति, रोमकूपप्रविष्टः त्रेहः स्निग्धो ष्णस्वेदनमार्दवमुपजनयति, शिरास्नाय्वस्थिसंधिपेशीनां प्रसादमभिनिवर्तयति । चतुर्विधः त्रेहोऽभ्यङ्गेषु योज्पः । अथ शिशिरे सुभगकाले हिमपतनजातखेदाः संस्तब्धशरीरा जडीभूतकरचरणप्रदेशा यदा भवन्ति द्विरदाः, तदा तेषां तिलतैलाढककिण्वगैरिकदशपलं सामुद्रलवणपञ्चपलं च चूर्णीकृत्य दृषदि पेष पित्वा मन्दामिनाऽधिश्रित्य चैतत्कथितमभिज्ञायावतार्य शिरोवर्ज सर्वकायम भ्यञ्जयेत् । घृतेन शिरः । पहं चैवं प्रयोजयेत् । तेनास्य च्छविर्न परिपाठ्यते, वातातपहिमपतनसहिष्णुर्भवति। न चापि वातपित्तनिमित्ता विकाराः, संभवन्ति । यदा तु प्राजनाङ्कशाभिघातैः शिरःकर्मकृतैः प्रलेपैः क्षारैर्वा नानावि' वेदनाः कदम्बपुष्पीविद्युन्मालिवल्मीकपिटकाः संभवन्तीत्येवमादयो विकारा नेत्रगताः शिरोगताश्च, तेषामुपशमननिमित्तमभ्यङ्गः सर्पिषा कार्यः । तेन धना झूशभतिचारान्सम्यग्वेत्ति, तथाऽक्षीणि रोहन्ति मूर्धजातवरमस्तककेशाश्चा स्योपजायन्तेऽलंकाराश्चेतीत्यर्थं शिरोभ्पङ्गं दद्यात् । यदा तु प्रश्रु(सुषु)तक टप्रदराजिविभूषितस्पावकटमुखविशुद्धिस्तदा कटबस्तिविधानेन कटविशोधनं कार्यम् । उभयतः कटविशुद्धश्रोस्रोतोमुखस्प वारणस्य यथावेगोपगतं दानं सम्यक्प्रवर्तयति । ५८९ अत ऊध्र्वे तस्प बस्तिदाननासिकागुणान्वक्ष्यामः ॥ कर्णनयनग्रीवामन्याकटमुस्वदन्तवेष्टतालुजिह्वाक्षिशिरोदन्तोध्र्वभागजा जत्रु