पृष्ठम्:हस्त्यायुर्वेदः.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६४ पालकाप्यमुनिविरचितो [ ३ शल्यस्थाने अग्रिको गृहधूमश्च भवेद्वेदनमेकशः ॥ काकनासाक्षिविट्क्षारैर्भदयेच्छस्रवर्जितम् ॥ ९२ ।। शाल्मली शलुकी गोजी कर्णिकारोषधन्वनः ॥ ९३ ॥ मधूकोशमन्तकाकोलरोहिषं धातकी तथा ॥ मधुकं मधुपर्णी च जीवकर्षभकावुभौ ॥ ९४ ॥ बला विदारी मञ्जिष्ठा यथालाभं प्रपीडनम् ॥ सूच्या चैवौषधैश्चैव संधानं द्विविधं स्मृतम् ॥ १९६५ ॥ तत्र वक्ष्यामि संधानमौषधैर्यत्प्रकीर्तितम् ॥ पौण्डरीकं मधुकं मञ्जिष्ठा रोधमञ्जनम् ॥ ९६ ॥ प्रियङ्गवोषपत्तङ्गं व्रणसंधानमिष्यते ॥ दन्ती श्यामा यवक्षारः स्वर्जिका चित्रकः मुधा ॥ ९७ ॥ क्षवकः शैङ्गिका किण्वं महावृक्षार्कयोः पयः ॥ लाङ्गलिक्याक्षिकौ चैव पिप्पलीमूलमेव च ॥ ९८ ॥ एतन्मधुसमायुक्त व्रणशाधनमुत्तमम्। ।। कृष्णमुष्ककपत्राणि महावृक्षत्वगेव च ॥ ९९ ॥ दन्त्यर्कमूले लवणं मकच्छमूत्रपेषितम् ॥ हरितस्मर्कयैर्युक्तं व्रणशोधनमुत्तमम् ॥ २० ॥ शोभाञ्जनकैमूलं च तिलक्षारं तथैव च । भल्लातकं यवक्षारं क्षारमिक्षुरकस्य च ॥ १ ॥ कुठं चातिविषां चैव दन्ती कटुकरोहिणी ॥ तेजोवती हरिद्रे द्वे श्लक्ष्णकल्कं प्रदापयेत् ॥ २ ॥ सैन्धवेन समायुक्तो नाड्याच(?) व्रणशोधनम् । विदारी करवीरश्च नक्तमालेऽथ मार्कवः ॥ ३ ॥ सुरसास्वदिरौ निम्बौ भण्डी जाती वटस्तथा ।। तर्कार्यङ्कोलशङ्खिन्यः सप्तपर्णो हरीतकी ॥ ४ ॥ हरिद्रा चाश्वगन्धा च कषायः शोधनं भवेत् ॥ चित्रकविवृता दन्ती श्यामा लाङ्गलकी तथा ॥ २०५ ॥ १ क. शङ्खिनी । २ क. "कचूर्ण च। ३ क. भार्जी ।