पृष्ठम्:हस्त्यायुर्वेदः.pdf/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८८ पालकाप्यमुनिविरचितो– . [ ४ उत्तरस्थाने-- प्रवेगप्रशमाच्छेष्मणः पूर्वलिङ्गत्वं प्रायशो भवति । तत्रिफलारससंयुक्त मयथोक्तप्रमाणं तैलं पाययेत् । अनेन कफजा विकाराः प्रशान्तिमुपगच्छन्ति । अथ वसन्ते संजातबलवीर्यास्वौषधीषु प्रमुदितविहगेषु पुष्पभारावनतशा खिष्वाम्रकुरबकंचनस्वण्डबहलेषु द्विरेफानुनादिषु वनदेशेषु द्विरदपतीनां त्रिभागप्रसन्नायुक्तं तैलं दापयेत् । पूर्वोद्दिष्टसामान्यक्रियाविधिग्नुष्ठपो भवति । अनेन च मातङ्गाः प्रहृष्टा दीप्तामयोऽनुपहतवीर्या यवसाभिनन्दिन शुद्धमूत्र बस्तयः प्रसन्नवयसश्च भवन्ति । इत्येष षट्टनुपानविधिर्विहितः ) पूर्वाचार्ये रिति । आस्वादे मधुरा विपाक ईषतिक्तकटुकषायां च व्युपगतफेना नातिबल वती मुरौ तच्छील्याभिपूजिता भिषग्भिरुपयोज्या नागानां भवति द्रोणे द्याढकं तु पयः सर्पिषोऽधढकं विनीय दापयेत् । अथैव द्रोणे ततः प्रभृति यथा प्राणप्रमाणेन पयसः सर्पिषश्च वृद्धिरनुष्ठयो भवति । एवमेतत्सर्पिःक्षीरपानमध्व कृान्तस्तच्छविरदुर्बलकृष्यबालबलक्षीणभमथितविष्कताकर्यातिनीतभारछा न्तधातुकोपहतशोणितपित्तपित्तातिसारविषसंसगर्योपहतदेहगात्ररोगाभिभूतानां मदपरिस्रावक्षीणानां क्षीणदेहानां नव(ग्र)हाणां प्रशस्तं भवति । न तु कान्तपीत पानीपमूर्छितश्लेष्मगुल्ममूत्रापघातापष्टमेहीकृमिकोष्ठयामाशापविकारगलग्रहात ङ्काभिभूतानाम् । मृत्तिकाभ्यवहारिणां (च) क्षीरपानमदेयं भवति । मस्तिष्कमजातनवनीतं तिलतैलं फलतैलमेदोवसाः सर्वाण्येव च यथो द्दिष्टानि च प्रमाणतः पयांसि रसांश्च जाङ्गलभूशपानां च मति कटाहे समा लोड्य मृद्वग्निा पचेत्, शनैर्दव्यऽवघट्टयेत् । तत्संजातफेनमभिगतद्रव्यरसं वृत्तगुलिकमात्रानुपहतमविदग्धमभिविज्ञाय दव्यौ तदौषधमुद्धृत्योद्वर्तनकृत मादाप तत्र मृदुपाकं तैलं पक्त्वा व्रणविधिषु योज्यम्। नागानां बल्पं स्थिरी करणं भवति । तदा मध्यमपाकं बस्तिनस्पेषु प्रयोगकुशलैर्यथाविधिविहितम् । इहाऽऽचापैरभ्यङ्गसाधनार्थं च खरपाकं प्रशस्यते। तत्राभ्पङ्गमङ्गपत्पङ्गाश्रयव्या धिमशमनं क्रियामयोगकुशलं प्रयुक्त मृदुकरणमध्यं व्पाधितृष्णेोपशमनं प्राहु राचार्याः । तत्र सहस्रपाकं प्रधानमुपदिशन्ति । शतपाकं मध्यम्, दशावरे विंशत्यपरे, ‘कनीयन(?)त्रेहानुगतद्रव्यनिष्पत्रं सततभावनत् । संयुक्ततैलद्र व्यकपालपालं काष्ठघर्मसंसगपगमतैलैर्नित्यमत्र तैलविधानं कार्यमभ्यङ्गार्थम् । अत ऊध्वं सद्यःस्रोहविधिमनुव्याख्यास्यामः | १ क. "या चेत्युप" । २ क. "रावच्छी" । १ क. "नं वाऽऽह' । ख

  • नं चाऽऽह ।