पृष्ठम्:हस्त्यायुर्वेदः.pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालनाप्यगुनिश्रिथितो- [३ उत्तरस्थाने पुनराठकम्, तथा कुवलपछवयवसलवणविघाममाणं यथोपदिष्टमन्नपानविधैौ विधेपम्। एवमेतेन प्रमाणेन यथाद्रोणमष्टा()लिसप्तारलिषडरलिपञ्चारशिचतु रन्निन्यरलीनां त्रेहपानमनुविधेयं भवति । तत्र ग्रीष्मवर्षाशरद्धेमन्तशिशिर वसन्तेषु क्रेहपानमसेयम्(?) । अथ पित्तप्रबलभूयिष्ठानां पित्तनिर्हरणार्थ गोधूतं प्रधानमुपदिश्यते । मेदःश्लेष्मानिलव्याध्पभिभूतानां तैलमष्टारतिमा णस्य चत्वारिंशदाढकानि पानार्थमुपकल्पयेत् | अच्छपाने स्रहमपि वर्धयेत् । भक्तन्नेहात्प्रभृति पञ्चविधां द्वासपेतु । तथाऽऽढकविवृद्धिर्यावद्दशाढकम् । अतो द्याढकविवृद्धिर्यावद्विशत्पाढकम् । अतः परं पाढकविवृद्धिर्यावत्रिंशदाढकम् । अतः परं चतुराढकविवृद्धिर्यावत्पूर्वोद्दिष्टं त्रेहप्रमाणं स्यात् । तस्माद्रहणीं पूर्व मेव कवलपिण्डप्रतिपानैदीपपित्वा मुमनसं जीर्णयवसकवलकुवलभत्तं विदित्वा द्विपक्षशयितं वा यथाकालोत्थितमात्मशब्दानुवपसां भिषगुत्सृष्टमूत्रपुरीषं परीक्ष्य न्नेहं पाययेत् । पीतवन्तमभिज्ञाप ऋजुवीथ्यां प्रतिवार्य द्वे पदशते त्रीणि वा स्थानमुपानयेत् । ततोऽस्य चतुरङ्गुलोच्छूापं यवसयुपानयेत् । अपबद्धपर्वशष्पं तस्योपयुज्यमानं मुखवैशद्यमुत्पादयति, पिपासां चोपहरति ।। अथैनं लडूघितन्नेहमभिज्ञाय लोहितकशालितण्डुलानां षष्टिकानां व्रीहीणां विधाष्टभागस्य प्रद्रवभूयिष्ठामस्यन्दिसिद्धामलवणामन्नेहामीषदुष्णां यवागू पाय येत् । पीतवन्तं चावगाहयेत्। नदीप्रस्रवणसरस्तडागानामकर्दमसलिलेऽवगाह्न स्थानमुपनयेत् । लङ्घनपुवनहरणीयानि यानि चान्यानि व्यायामजातीयानि सर्वाण्येव विवर्जयेत् । अथैनं स्थानमुप ” “ यित्वा पवसेनैवोपच्छन्दयेत् । विधाह्यासं लोपनयन्प्रक्रमपेद्यवसेन । एवं प्रतिपूर्णमभिज्ञाप द्विनालिके शय्या भागमुपनयेत् । तस्योपनीतशय्याभागस्य श्वासो वेपथुग्लनिश्चोपशाम्यति । शायकाधोरणैश्चामतैत्तिकाभक्षणकृताद्दोषात्संरक्ष्यो भवति । मृत्तिकारक्षणं शाडुमस्य हस्ते बधीपात् । द्विपक्षशपनं(*चैनं) चतुर्नाडिकावशेषायां रजन्यां यथाकालोत्थितमात्मच्छन्दोपयुक्तपवसं मुमनसमभिज्ञाय द्वितीयेऽहनि त्रेहं पाययेत् । एतेनैव क्रमयोगेन(ण) पथोद्दिष्टमष्टारलिविशिष्ट परत्न्यधमं दशवर्षा त्मभृति यावदाशीतिकाः, तावत्झेहपानं नियोजयेत् ] तावन्तं च कालं स्रोहं दद्याद्यावत्त्रेहमतिसार्यते, स्रिग्धमृदुलिण्डश्चाभिवर्तते । कोष्ठनिर्वापणार्थं तु तैलपीतस्य दन्तिनः । दोषानां(णां) चानुलोमाथै घृतपानं प्रशस्यते ॥

  • कपुस्तके नास्ति ।