पृष्ठम्:हस्त्यायुर्वेदः.pdf/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिक्रािचितो- ॐ उत्तरस्थाने तस्माद्वलहितार्थ व रक्षणे चानुजीविनाम् । गजागारे प्रदीपार्थ. स्पातैलकुडवो भृप ॥ ७ ॥ दन्ताभ्यङ्गे तु सामथ्र्यमत ऊध्वं प्रवक्ष्यते ॥ दृढौ स्थिरौ दन्तवेष्टौ करी चैव दन्तिनाम् ॥ ८ ॥ विषाणैः प्रहरतां च न हीयन्ते च दन्तिनाम् । न राजयश्च जायन्ते त्रिग्धा दन्ताश्च भूमिप ।। ९ ।। एतत्सर्वं महीपाल दन्ताभ्यङ्गे विधीयते । नेत्राभ्यङ्गे तु सामथ्र्यमत ऊध्र्व शृणुष्व मे ॥ ३१० ॥ अभीक्ष्णं साधु पश्यन्ति धृताभ्यङ्गेषु पोजिताः ॥ अक्षिरोगा न जायन्ते स्थिरा दृष्टिस्तु जायते ॥ ११ ॥ नेत्रजानि तु रोमाणि स्रिग्धान्पस्य दृढानि तु ॥ भवन्ति न न भिद्येत दृष्टिस्तस्य कदाचन ॥ १२ ॥ शोभते चैव नेत्रं च निर्वाणं परमेव च । एतत्सर्वे महीपाल नेत्राभ्यङ्गे विधीयते ॥ १३ ॥ पादाभ्यङ्गे तु नागानां वक्ष्यते गुणविस्तरम् ॥ नखा न परिभिद्यन्ते स्थिराः पादा भवन्ति वा ॥ १४ ॥ न चाध्वनि निषीदेत न च क्षीणतलो भवेत् । न जायन्ते कचाः पादे न चक्षुरुपहन्पते ॥ ३१५ ।। सर्वश्रमविनाशाय पादाभ्यङ्गो विधीयते । यथा हि पादपः सिक्तः सर्वतः परिमाणतः ।। १६ ।। मूलत: स्कन्धतश्चापि सत्पुष्पफलवानपि ।। एवं त्रेहपरीषेकैवारणास्तु विधीयते ॥ १७ ॥ प्रीणाति रोमकूपेभ्यः प्रविष्टो मांसमेदसी ॥ रोमान्तराणि नागस्य त्रिभिमत्राशतैः स्थितः ॥ १८ ॥ शुद्धाः प्रविशति त्रेहस्त्वक्चतुर्भिश्च गच्छति । रक्तं व्रजसि वीर्येण मात्राणां पञ्चभि-शतैः ।। १९ ।। षटूभिर्मासं प्रपद्येत शतैर्मेदश्च सप्तभिः । शतैरष्टाभिरस्थीनि मज्जानं दशभित्रजेत् ॥ ३२० ।। मांसं मेदोऽस्थि वाऽऽसाद्य स्वशक्तिपरिणामतः ।। तत्रस्थः शमपेद्रोगान्वातपित्तकफात्मकान् ।। २१ ।। १ ख. घ. दोथि तामासा१ ।