पृष्ठम्:हस्त्यायुर्वेदः.pdf/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ क्षपानविधयध्यायः] हस्त्यायुर्वेदः । तथैव विषमाद्दाराच्छयनाद्वाऽपि दन्तिनाम् । दुःस्थानाच्चापि नागानां जायते गात्ररोगता ॥ ९९ ॥ तेषां तैलेन सिक्तानां सर्पिषा वसयाऽपि वा । भवन्ति मृदुभूतानि श्वयथुश्चोप्रशाम्यति ॥ ९३ ॥ आदीप्तस्य प्रशमनं हरणे प्रतिहस्तिनः । सहसा वाऽप्यभिहतस्तरणान्महतोऽपि वा ॥ ९४ ॥ क्षुभ्पन्ते दन्तिनोऽङ्गानि ततस्तिष्ठति वारणः ॥ ॥ २९५ स्तब्धगात्रापरकरः श्र(स्र)स्तश्रवणवालधिः ॥ भवेचैव ततः क्षिमं काष्ठभूतः मुदुर्मनाः ॥ ९६ ॥ यथोद्दिष्टममाणेन सर्पिषा तस्य दन्तिनः ॥ सेचनं सर्वगात्राणां विहितं तृवृतेन वा ॥ ९७ ॥ शेपैर्वाऽपि यथायोगमित्ययं विहितो विधिः ॥ अतः परं प्रवक्ष्यामि शिरसो म्रक्षणे गुणान् ॥ ९८ ॥ विकृतान्यङ्कशाग्रेण दन्तितो घातनेन च ॥ ततो पृष्टानि सहसा कवलैः कुवलैरपि ॥ ९९ ॥ निर्वाणमुपगच्छन्ति भवन्ति च नराधिप ।। शिरांसि स्त्रिग्धकेशानि तथाऽलंकारमेव च ॥ ३० ॥ दृष्टिश्च नाविला तस्य श्रो(स्रो)तश्चास्य न हन्यते ॥ कोशाद्विक्षरते मूत्रं प्रभिन्नस्य महीपते ॥ १. ॥ दन्तिनः पच्यते कोशः सर्व एव समन्ततः ।। तस्प गैरिकयुक्तन घृतेन परिषेचनम् ॥ २ ॥ तन्नारत्नेः प्रदातव्यं गैरिकस्य पलं भवेत् । सृश्चिकाः कृकलाशा(सा) तथैव गृहगोलिकाः ।। ३ ।। छर्दनात्मयश्चान्ये बहवो वारणे हिताः ।। रात्रौ विनिःसृता धाम्रो भुजाङ्गाश्च महाविषाः ।। ४ ।। व्यातिष्ठन्त्यप्रदीपत्वाद्भक्षयित्वा च तान्गजः ।। तीव्रां बाधामवाप्रोति मरणं'वा नियच्छति ।। ३०५ ।। सुमना दुर्ममस्त्वं च कृतत्वं लिण्डमूत्रपोः ।। सस्वं विज्ञायते रात्रौ द्वीपे ज्वलति दन्तिनः ॥ ३०६ ॥