पृष्ठम्:हस्त्यायुर्वेदः.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ द्वित्रणीयाध्यायः ] । हत्यायुर्वेदः । योगान्वक्ष्यामि यो येन सुमपुतेन सिध्यति ॥ काकादनी शुकनासा तथाऽपामार्गतण्डुलाः ॥ ७९ ॥ रोहिषाहिंस्रवरणं बिल्वं कुष्ठं पुनर्नवा ॥ शाङ्गेधारग्वधूः कालाबृहत्यौ देवदारु च ॥ १८० ॥ कपित्थबाणटेिण्डूकतगराइमन्तकाक्षिका ॥ मेदा च कृष्णगन्धा च हरिद्रा तालपत्रिका ॥ ८१ ।। त्रिफला नीलपुष्पी च शतपुष्पा त्रिकण्टकम् ॥ कद्रः सोमवल्कश्च कुबेराक्ष्यस्थिरोहिणी ॥ ८२ ॥ तालपत्री च कुठं च फलानि निचुलस्य च ॥ एभिः कार्य यथालाभं श्वयथोः प्रविलायनम् ॥ ८३ ॥ सुपिष्टश्च सुखोष्णैश्च निरुपैर्वाऽपि कारयेत् ॥ कुलत्थयवगोधूममाषकिण्वातसीतिलाः ॥ ८४ ॥ बीजान्येरण्डशणयोः कपस्या मूलकस्य च. ॥ सर्षपाश्चेति पिष्टानि प्रलेपः पाचनो भवेत् ।। १८५ ।। श्वयथोरुष्णलवणस्रिग्धश्चाम्लश्च दन्तिनाम् । किणिही चित्रकचैव निकुम्भः सुरदारु च ॥ ८६ ॥ तगरं मातुलुङ्गं च त्रिवृता च सँमांशतः ॥ गोमूत्रपिथैर्योगोऽयं स्व(च)यथूनां पेपाचनः ॥ ८७ ॥ करवीरोचटामूलं मूलं धत्तूरकस्य च । लाङ्गली हरितालं च शृङ्कगोमूत्रपेषितम् ॥ ८ ॥ श्वयथोर्विषयुक्तस्य भवेत्पाचनमुत्तमम् ।। चित्रकश्चिरबिल्वं च कोशातक्याः फलानि च ॥ ८९ ॥ मुष्ककः शृङ्गवेरं च लाङ्गलक्यक्षपीलुकौ । सुवर्णक्षीरिणी चैव स्रह्मर्कक्षीरमेव च ॥ १९० ।। सुधा सुवर्चिका चैव तुरङ्गी कर्टशर्करा । कपोतोन्दुरगृध्राणां विष्ठा पारापतस्प च ॥ ९१ ॥ १ क. १धः सारिवावृ० । २ क. "टिपटूक° । ३ ख. मातुलिङ्गं । ४ क. समांसतः । १ क. प्रपाचनम् । ६ क. *ङ्गलीकक्षपी० । ७ क. ०टकर्क० । ८ कः कपातोदूर० ।