पृष्ठम्:हस्त्यायुर्वेदः.pdf/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७८ पालकाप्यमुनिविरचितो- -- [ ४ उत्तरस्थाने कटसंरुद्धभागानां कटज्ञेहनमिष्यते ॥ तत्र पे हेतवः प्रोक्ताः कटो(स्रो)तोनिरोधने ॥ ७८ ॥ शरशक्तगृष्टिस्वङ्गानां प्रतिघातैः पृथग्विधैः ॥ प्रतिहस्ता(स्त्य)भिघाताद्वा प्रकोपादनिलस्प च ॥ ७९ ॥ वृक्षमाकाभित्तीनां हरणाद्वृष्यतः करौ । ज्वलनाभिहि(ह)तस्यापि रुध्येते दन्तिनः कटौ ॥ २८० ॥ एवं बहुविधोपापैः संनिरुद्धको गजः । दानपूर्णापतकटस्तिष्ठत्यल्पपरिश्र(स्र)वः ॥ ८१ ॥ सलोष्टकाष्ठमर्मातङ्गः कटान्तमभिघर्षति । बहुशश्वावकिराँति वालुकोदककर्दमैः ॥ ८२ ॥ लिखैरेतैर्विजानीयात्संनिरुद्धकटं गजम् ॥ कटश्रो(स्रोतोविशुद्धयर्थमिमं कुर्यादुपक्रमम् ॥ ८३ ।। भद्रदारुहरिद्राभ्यां लवणैर्लशुनैरपि । विडडैः पञ्चमूलाभ्यां सैरत्नेन च दन्तिनः ॥ ८४ ॥ सर्पिःसिद्धमनिर्दग्धमन्तःश्रो(स्रो)तः प्रदापयेत् ।। बस्तिदानेन नागस्य विश्रुद्धिरुपजायते ।। २८५ ॥ माहिषं त्वथ गव्यं वा तत्र बास्ति तु ग्राहयेत् ।। तत्र नेत्रं दृढं बद्ध्वा काञ्चनं रौप्यमेव वा ॥ ८६ ।। कोरटं पुष्पवृन्ताग्रं सुश्लक्ष्णं सुसमाहितम् । द्वादशाङ्गलमायामं प्रवेशे न्यङ्गलं भवेत् ।। ८७ ॥ मुद्वमात्रमाणेन स्रोतसाऽथ समन्वितम् ।। बस्तिदानेन नागस्य कण्ठशुद्धिर्भविष्यति ॥ ८ ॥ --:():- अतो गुणान्प्रवक्ष्यामि विधिवद्भात्रसेचने ।। सर्वसेके च नागानां यथावदभिनिश्चितम् ॥ ८९ ॥ गुरुबन्धाभिघाताभ्यां विरुद्धपरिवर्तनात् । विषमे कर्दमे नित्रे सलिले वाऽपि धावतः ।। २९० ॥ स्खलनैर्भत्र्सनैर्बन्धैः प्ररोधैर्वाऽपि दन्तिनाम् । अभिघातैश्च विविधैः स्तम्भो गात्रेषु जायते ॥ ९१ ॥ १ ख. सरसेन । २ क. °स्य वेिशुद्धिरुपजायते ॥ ८८ ॥ माहिष्ये(ण) कण्ठशुद्धिर्भविष्यति न संशयः । अ° ।