पृष्ठम्:हस्त्यायुर्वेदः.pdf/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विहिताः संनिपातैच.ब्राह्मणी पेषु वा पुनः ॥ १० ॥ पथावदनुपूर्वेण निस्पवेद भिषग्वरः । । [ श्रणाभिभूता पे वा स्युर्ये चाप्पष्मता नृप ॥ ५२ ॥ क्षीरपानं परं तेषामारोग्पाप बवाप च ॥ एवमेतेपु गोगेपु क्षीरं वैद्यो न दापयेन् । " बहुभिचित्रिताङ्गध न चित्री नैव काममी ॥ ५४ ॥ अस्युष्णनं च शरत्काणे अवणं च विवर्जपेन् ॥ ६२ ॥ --