पृष्ठम्:हस्त्यायुर्वेदः.pdf/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पित्तप्रशवो बयस्तृष्नोपशमनस्तथा ॥ वेदकः संप्रदाख्यो ब्रीष्मे तु ब्रहकारिणा ॥ ७ ॥ विडङ्गानां कषापेण मुद्रान्स्विान्प्रमाणः ॥ कपाप खादिरे चैव प्रभावे व सुशीतलान् ॥ ८ ॥ कुटजस्पेदस्पापि किम्वम्प व गुडम्य च । समवृणं समालोड्य निम्बस्य च धवस्य च ॥ ९ ॥ सौवीरस्पाऽऽढकनाथ तिलतैलेन वा पुनः ॥ २५० ॥ सयं संमर्प तत्स प्रातरेव प्रदापयेत् ।। मांसं च वधे तेन न न कुप्पन्ति धातवः ॥ ११ ॥ दोपाश्चाम्प म कुप्यन्ति विडङ्गान्मेदकादतः । स्वाँदरामननम्वानां मृगं च कुट् तम् च ॥ १३ ॥ शरीरं चीपते धातुं दोपाः कोपं न पान्ति च । ब्रहणी दीप्पते चास्माद्रजम्पाक्षीवमेदकात् ॥ १६ ॥