पृष्ठम्:हस्त्यायुर्वेदः.pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

]

पञ्चास्यवाने शृण्वस्य हेतुं स्पष्टनिदर्शनम् ॥ विन्धनसंभारं कृत्वा वह्निपिोजितः ॥ ४९ ॥ भस्मी करोति खवणं तद्वत्पुमति भोजनम् । आहारोपचिताँदैव दोषाधास्यत्र संशपः ॥ ५० ॥ न चाऽऽारोऽन्पसत्त्वानां गङ्गाहारेण संमिनः ॥ अमम्र इव पाज्ञान बहुदोर करो भवेन् ॥ ५२ ॥ नरग्रहं दम्पमानमुत्तमं प्रांत नम्भपेन् ॥ ५८ ॥ ५९ ।। अत्र त्रिगुणितं देपं तस्माचापि चतुर्गुणम् ॥ अतः जस्थाँवद्धिः स्याद्यावत्पृणां विधा भवेत् ॥