पृष्ठम्:हस्त्यायुर्वेदः.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाष्यमुनिविरचितो – [३शस्यस्थाने स बभ्रीयास्र शिथिलो बन्धः स्तब्धो न वामतः ॥ अपीडया सुखं रोहेत्रापि पित्तहतो भवेत् ॥ ६६ ॥ निवसेदौषधं बन्धाद्वायुः श्रेष्मा च शाम्यति ॥ नाबन्धनाय बन्धं च वातिबन्धं च सारिकम् ॥ ६७ ।। बद्धाबद्धं नं शिथिलं वधी(?) जानाति मापतिम्(?) ॥ न रोपयेन्न पीडेत वत्रेण बाध्यते च तत् ॥ ६८ ॥ साया चौषधेनैन सम्यक्शुद्धस्य वै गुणाः ॥ अशुद्धं साधयेचास्य शुद्धं तु रोपयत्यपि ॥ ६९ ॥ संग्रहात्यौषधं वाऽपि सम्यग्बद्धस्य लक्षणम् । हेमन्ते शिशिरे चैव वसन्ते च विमोक्षयेत् ॥ १७० ॥ द्यहाम्रयहाच्छरद्भीष्मे वर्षास्वपि च बुद्धिमान्। प्रोतैः कापसकैः क्षौमैः कौशेयैश्च विचक्षणः ॥ ७१ ॥ पत्रैर्वल्कैश्च तात्रैश्च तथा स्यालोहपट्टकैः ॥ ब्रणा बन्ध्या यथालाभमुपनाहैश्च तत्त्वतः ॥ ७२ ।। येन येन च बन्धेन यो व्रणः मुखबन्धनः ॥ स तेन तेन बन्धेन बन्धितव्यो विजानता ॥ ७३ ॥ इत्येवं बन्धकल्पस्तु व्याख्यातस्ते यथाक्रमम् । व्रणाः शिशिरसात्म्यानां नागानां बन्धनोष्मणा ॥ ७४ ॥ प्रायः शुषिरमांसत्वाद्विसर्पन्ति समन्ततः ।। तस्माद्ये स्वेदनैः साध्यास्तान्व्रणान्बन्धयेद्रिषक् ॥ १७५ ॥ बन्धयोगवहां बुद्धिं कृत्वैषां प्रविचक्षणः । उपरुढस्तु वैवण्यं यदि वातादिभिर्भवेत् ॥ ७६ ॥ व्रणस्तस्य भवेत्कार्य वैद्येर्वर्णप्रसादनम् ॥ सवर्णकरणं कार्यमुपरुढे व्रणे भवेत् ॥ ७७ ॥ इत्येते शास्त्रतः मोक्ता ब्रणसिद्धावुपक्रमाः ॥ उपक्रमाणामेषां तु यथोक्तानां विभागशः ॥ ७८ ॥ १ क. च । २ क. पिण्डेत । ३ क. धे चैव सुखिर" स*॥ ४ क. ख. "यः १ कः ०दनेऽसा ।