पृष्ठम्:हस्त्यायुर्वेदः.pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। ते स्वैरं तृणपुङ्गास्तु स्रनाशैव वारणाः ॥ ७० ॥

सर्वे मृमास्तृणवरास्तृणाघाणास्तृणप ॥ ७९ ॥ तृणेन नागा जीवन्ति बने ब्रायेऽपि वा तदा । भुक्त्वा नरो िदृष्टाचं किंचिस्यादेचथोपरि ॥ ८० ॥ तथा तृणेन नृभानौ किंचिदेवानुभोजनम् ॥ ८ न हि धारयितुं शक्यास्तृणहीना मतङ्गजाः ॥ ८२ ॥

तस्यातृणेन दीनानां जीविते संशापो धुदम् ॥ ८३ ॥ अस्पन्दोदितभावाद्धि यानानां नृणं हितम् ॥ ८५ ॥