पृष्ठम्:हस्त्यायुर्वेदः.pdf/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सपापे झावरी च आयामस्तस्य दन्तिनः । अहुसानि च षस्वारि पञ्चमांशो पवस्य च । स्मृतोत्तमस्प नागस्यं वर्षद्धिः सपुष्पे ॥ ५ ॥ पञ्चाङ्ग सत्रियर्द पवभागृश्च पञ्चमः ५ तस्य स्पाद्दृद्धिरापामे परिणाहे पडङ्गुला ॥ ६ ॥ अहीनाङ्गस्य नागस्य जन्मना वा विरोधिनः ॥ समवेतस्य माणवं स्पाद्विषमं स्पादतोऽन्पथा ॥ ७ ॥ वासः समस्तपध क्षीणो दृद्ध हीपते ॥ ८ ॥ विक्षिप्रातिसंक्षिप्तो हीनग्रीवामुस्रस्तथा ।। ९ ।। विपरीतगुणा पेऽन्ये निर्माणे चाविरोधिनः । तेपु मानं पोकव्यं सषस्तगुणयोगतः ॥ १२ ॥ स व पेन प्रदेशेन इण्डो दण्डं च संस्पृशेत् ॥ १५ ॥ • ‘नाप्व' इति ‘स्थाप् इति वा भवेत् । 1 प*। २ क. अर्वाचीषव कु’ । स