पृष्ठम्:हस्त्यायुर्वेदः.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वत्र्या संरोपयेद्वैद्यो हस्तिनां ऋणमुत्थितम् । ईषतु विषमं नित्रं मृदुमांसमवेदनम् ॥ ५२ ॥ अशीघ्ररोहिणं चैव कषापेणोपरोहयेत् ।। व्रणं पाकात्मसर्पन्तमतिस्त्रेहादरोहणाम् ॥ ५३ ॥ मांसे वा त्वचि वा जातं.रोपयेत्कल्करोपणैः । निन्नमीषद्विश्र(ख)वेण किंचित्पित्तसमन्वितम् ।। ५४ ।। स्थैर्यादनुपरोहन्तं रोपयेत्सर्पिषा व्रणम् ।। ईषद्वातातुरं सिद्धं भिषग्व्रणमवेदनम् ॥ ५५ ॥ रोपणीयेन तैलेन शास्रदृष्टेन साधयेत् ।। प्रशान्तोपद्रवं स्त्रिग्धमतिस्रहाद्विसर्पिणम् ॥ ५६॥ रोपयेत्स्थिरमांसं च व्रणं चूर्णन दन्तिनाम् ।। मृदुमांसस्त्वतिस्रहाद्यो व्रणो नोपरोहति ॥ ५७ ॥ स रसक्रियया साध्यो मृदुमांसश्च संधिजः । वातश्लेष्मोचयात्कृितं रोपयेदूप योगतः ॥ ५८ ॥ शुद्धाशुद्धे भवेद्देयो दन्तिनामगैदो व्रणे । यथा स्वमष्टवर्गेण सम्यग्वत्र्यादिना भवेत् ॥ ५९ ॥ सिरास्राय्वस्थिकोठेषु तथा संधिषु च व्रणः ।। गम्भीरा विषमस्थूलास्त्वगाढा गुरुक्रमाः ॥ १६० ।। साध्या बेन्धादिना त्वेते षन्धस्तु व्रणशोधनः । समो गाढोऽथ शिथिलो व्रणबन्धः प्रकीर्तितः ॥ ६१ ॥ कण्ठे मेण्ट्रे तथा नाभ्यां पाणिग्रीवाभु पार्श्वयोः ।। बस्तिशीर्षे च राजेन्द्र समो बन्धस्तथोदरे ॥ ६२ ॥ गाढः शिरसि कर्तव्यः स्फिकक्षे च सपिण्डके ।। हन्वोः पृष्ठे गुदे कण्ठे बाह्वोः स्कन्धे तथा त्रिके ॥६३ ॥ व्रणबन्धस्तु कर्तव्यः शिथिलः सर्वसंधिषु । सोष्माणो रक्तपित्ताभ्यां संरब्धाः सविषाश्च ये ॥ ६४ ।। त्रणा विसर्पिणो ये च बन्धस्तेषां न शस्यते ।। यो बन्धमवबन्धं च विद्यात्सम्यग्विचक्षणः ॥ १६५ ॥ १ क. संगोप० । २ क. ०गदे ब्र " । ३ क. ०णाः । यथा । गम्भीरवि० । ४ क. गुरुक्रमैः । ९ क. वध्यादि९ । ६ क. सपिण्डकौ ।