पृष्ठम्:हस्त्यायुर्वेदः.pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सापं प्रातश्च निर्मष्णेचथापूर्वमरोगदान् ॥ १० ॥ मृद्नाति मर्दनीपानि हापौण्यपि हरत्पसैौ ॥ नाः तैलमात्रा तु पा प्रोक्ता सर्पिषो वा विधीयते । सर्पिराश्चपुजे पास वारणेभ्यः प्रदापपेन् ॥ समृद्धे चाप्रमंदीमं प्रत होऽनुकारपेत् ॥ ७५ ॥ गोकरीपम्()कीर्णा शय्या वास्प हिता भवेत्। धनुःशातापतां दीर्थों वाद्दपेन्प्रथमं गजम् ॥ द्वितीपं द्विगुण दीथ्यां शापेद्वारणं शनैः । षण्णाडिकं तु पाते तु स्नपनं चास्य निर्दिशेत् ॥ ७९ ॥

शमादे स्थानधानीप दृष्टा सुमनसं गजम् ॥ ८० ॥ एष ते सर्पिषः शोको विधिवगुप्स्प(?) भूमिप ७ ८१ ।। तथाऽध्वानं विषहते शीतयुष्यं च वारणः ॥ ८२ ॥ इत्येते सर्पिषः पाने गुणाः सम्पक्षकीर्तिताः ॥ ८३ ॥ ।