पृष्ठम्:हस्त्यायुर्वेदः.pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ त्रेहपानविध्यध्यायः ] हस्त्यायुर्वेदः । ५५१ आषाढे समतिक्रान्ते श्रावणे समुपस्थिते । बहुले व व्यतिक्रान्ते श्छे नेहं प्रदापयेत् ॥ ९ ॥ हस्तश्रवणपुष्येषु चित्रायामश्वयुज्यपि ।। दशम्येकादशीद्विलपष्टम्यादिषु तिथिष्वपि ॥ १० ॥ बलाभिजितसावित्रमैत्रेषु विजपेषु च । वर्जिता ऋतवो ये च तैलपानस्य ताञ्शृणु ॥ ११ ॥ ग्रीष्मे हेमन्तकाले च तैलपानं न दापयेत् ॥ उद्योगे पूजितावेतौ ऋउतू विजपकाङ्गिभिः ॥ १२ ॥ हृष्टो वा विजयार्थ यो गजी राज्यान्तरं ब्रजेत् ।। पीड्यमानोऽपि चान्येन राजा योद्धं समुत्सहेत् ॥ १३ ॥ हेमन्ते सस्यसंपूर्णा मेदिनी शीतलोदका ॥ पत्यश्वरथनागानां भवेचापि सुखावहा ॥ १४ ॥ लोभाद्वा यो व्रजेद्यात्रां भयाद्वाऽप्यथवा च यः ।। अकस्मात्संप्रयोगातु व्यापत्तिद्विरदे धुवा ॥ १५ ॥ महामात्रैस्तदा नागा विनीयन्ते च कर्मसु ।। शिशिरे घर्मकाले च वारणानां नराधिप ॥ १६ ॥ घर्मकाले च ये दोषाः न्नेहपानस्य ताञ्शृणु ॥ ग्रीष्मे सूर्याशुभिर्दग्धा वृक्षा गुल्मास्तथैव च ॥ १७ ॥ मेदिनी दवदग्धा च संक्षिप्तपवसोदका ।। निदाघजलरोधे च स्त्रेहतृष्णा प्रवर्तते ॥ १८ ॥ क्षिमं प्राणा विपद्यन्ते तृणाभिरिव पार्थिव ।। इत्येतैः कारणै राजनृतुग्रीष्मो विगर्हितः ॥ १९ ॥ तस्मात्प्रावृषि तैलं तु वारणेभ्यः प्रदापयेत् । तृणानि हरितान्यत्र स्युर्वनस्पतयस्तथा ॥ २० ॥ पूर्णा वापी तडागानि मेदिनी सस्यसंवृता । शोभते हरतेऽत्यर्थमिन्द्रगेोपकदर्दूराः ॥ २१ ॥ न चातिशीतं नात्युष्णं न च युद्धं न कर्म वै ।। सर्वावस्थाश्च राजानो जलपू च मेदिनी ॥ २२ ॥ स्वादुपानोदके पथ्ये विचित्रपवसावृते ।। स्थाने ग्रामे शिवे रम्ये स्नेहपानं समाचरेत् ॥ २३ ॥