पृष्ठम्:हस्त्यायुर्वेदः.pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिर्विरचितो– [ ४ उत्तरस्थाने नागं ततः स्वलंकृत्य बलिनं ठयाधिवर्जितम् ॥ प्रशस्ते तिथिनक्षत्रे पार्थिवाय प्रदर्शयेत् ।। १६० ।। अथ क्रमेण कुर्वीत रक्षां बंद्ध्वाऽध्वकर्मसु । त्रेहं ततोऽस्यं जनपेन्मदं च मदवर्धनैः ॥ ६१ ॥ तैलक्षीरघृताचैश्च रोगसंशमनैः पुनः ॥ ६२ ॥ इत्यङ्गाधिपनोदितेन मुनिना हेत्वर्थयुक्ता स्मृता पीनी भीतिगुणेन वारणहिता मात्रोपचारक्रमैः । यां पील्वाऽऽतपशीतवृष्टिपवनाद्यत्यर्दितानां क्रमी नीरोगेो बलवान्गजः श्रु(सु)तमदो भूत्वाऽथ हन्याद्रिपून् ॥ १६३ ॥ इति श्रीपालकाप्ये गजायुर्वेदे महाप्रवचने महापाठे तृद्धोपदेशे चतुर्थ उत्तरस्थाने तेहपानं नाम प्रथमोऽध्यायः || १ ।। अथ द्वितीयोऽध्यायः । अङ्गो हि राजा चम्पायां हस्तिशास्त्रविशारदम् ।। पालकाप्यं महामातं सुस्वासीनं स्म पृच्छति ॥ १ ॥ न्नेहपानं तथा कार्य वारणानां महामुने ॥ सर्पिर्वाऽपि कथं देयं वसा मजाऽपि वा कथम् ॥ २ ॥ कस्मिन्दिने वा मासे वा तैले मात्रा च का स्मृता ॥ जीर्यमाणं कथं तैलं विद्याञ्जीर्ण कथं पुनः ॥ ३ ॥ अजीर्णायां(?) कथं कुर्यादेतदिच्छामि वेदितुम् ॥ उपचारप्रयोगं च निष्ठा तैलस्य वाऽऽदितः ।। ४ ।। माननिर्माणपोगं च यवसे वाऽपि को विधिः ॥ आहारं च कथं दद्यात्तैलपीताय दन्तिने ॥ ५ ॥ शय्याभागं कथं कुर्यात्कथं च रसभेोजनम् ॥ को घृतस्योपचारश्च देयो वा कीदृशो गजे ॥ ६ ॥ विचार्य सभ्यग्बुद्धया हि भगवन्वनुकुमर्हसि॥ पालकाप्योऽङ्गराजेन स पृष्टस्त्विदमब्रवीत् ॥ ७ ॥ शृणु राजन्निदं सर्वे यथावदनुपूर्वशः ॥ सर्पिस्तैलं वसा मजा यस्मिन्काले प्रदीयते ॥ ८ ॥