पृष्ठम्:हस्त्यायुर्वेदः.pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ नेहपानाध्यायः] हस्त्यायुर्वेदः । ५५१ घनं न्निग्धं च यस्य स्याच्छकृत्पाण्डु विवर्णतः ॥ पृत्तिका शर्करा वाऽपि यत्र मिश्रा न दृश्यते ॥ १४५ ॥ एकवर्णमदुर्गन्धमविदग्धमनसुवम् ।। पुरीषं दृश्यते यस्य स नागो रोगवर्जितः ॥ ४६ ॥ तैले दत्ते धृते दत्ते तेहं यद्यतिसार्यते ॥ पञ्चाहमथसप्ताहं कदुष्णं स पिबेज्जलम् ॥ ४७ ॥ दर्भमूलपलान्यष्टौ सलिले काथयेच्छुचौ ॥ एतत्स्रिग्धाय पानीयं देपं वातानुलोमनम् ॥ ४८ ॥ किंचित्स्रग्धपुरीषाय यवागूं पापयेद्विषक् । यदा यश्च भयोक्तव्यं स्नेहपानाय तच्कृणु ॥ ४९ ॥ यावद्रोणो भवेन्नागस्तावत्प्रस्थान्सुसंस्कृतान् । तन्दुलानां प्रमाणेन यवागू पाययेद्भिषक् ॥ १५० ।। एतैश्च मुद्रसहितैरनयैव हि मात्रया । कृत्वा पवागू नागाय त्र्यहं भूपः प्रदापयेत् ॥ ५१ ॥ तन्दुलाद्याढके भुक्तं मुद्रानामाढके रसम् । कृत्वा नागाय दातव्यमन्नेहलवणं न्यहम् ॥ ५२ ।। ततो भक्तचतुर्भागं चतुर्भागरसप्लुतम् । लवणस्य चतुर्भागं चैकाहं प्रतिभोजयेत् ॥ ५३ ॥ विंधार्थ त्वथ भुञ्जीत रसार्धेन मतङ्गजः । लवणस्योचितस्यार्धपोगं चास्मिन्प्रदापयेत् ।। ५४ ।। रसस्य तु यथोक्तस्य विधाया लवणस्य च । पादहीनं प्रदातव्यं समस्तं भोजयेत्कृतम् ॥ १५ ॥ धान्याम्लेदर्दाडिमाम्लैश्च दध्यम्लैः स्वरसंयुतम् । भक्तं त्र्यहं न्यहं दत्त्वा प्रसन्नां पाययेत्र्यहम् ॥ ५६ ॥ पथापूर्वं समादिष्टो भोजनस्प विधिक्रमः । रसजातेषु सर्वेषु तया कार्यक्रमो भवेत् ॥ ५७ ॥ यवसस्य चतुर्भागं त्रेहस्यान्ते प्रदापयेत् ।। ततोऽर्धमर्धस्याधेन हीनं सर्वक्रमात्ततः ॥ ५८ ॥ न्नेहे निवृत्तमात्रे तु गात्राभ्यङ्गो विधीयते ॥ विधां समस्तां च तथा शीतं चाम्भोऽवतारयेत् ॥ ५९ ॥

  • ‘तथा' इति तूचितम् ।