पृष्ठम्:हस्त्यायुर्वेदः.pdf/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचितो [४ उत्तरस्थाने सप्ताहमथ पश्चाहं त्रिरात्रमथवा पुनः । ति(तैलपानाद्यूतं वाऽपि वृद्धयर्थेन प्रदापयेत् ।। ३१ ॥ हृष्टोदः स मातङ्गस्तेजोबलसमन्वितः । लघुर्जर्वबलामर्षाद्दीप्तामिधेनुकामैना ॥ ३२ ॥ मांसोपचयसंयुक्तः कामवानिन्द्रियैः (*पटुः ।। विसृष्टलिण्डमूत्रस्तु स्रिग्धत्वक् प्रियदर्शनः ॥ ३३ ।। मृदुभिर्विशदैः स्निग्धैः सर्वश्रोतोभिर)न्वितः ॥ पान्यान्प्रार्थयते कामान्समस्तांश्चोपपादयेत् ॥ ३४ ।। न वेपते उरश्चास्य सम्यग्भते च जीर्यति । न क्षुद्रमतिशृष्कं च स्रिग्धं वृत्तं च युक्तितः ।। १३५ ॥ पकलिङ्गान्वितं काले शकृद्वाऽपि प्रमुञ्चति । ततो जवे च भारे च स्थाने च शयनेऽपि च ॥ ३६ ॥ न च स्वेदमवाप्रेोति सुखं शेते विबुध्यते । वातादीनां च दोषाणामनुलोमप्रवर्तनम् ।। ३७ ।। इन्द्रियैरिन्द्रियार्थं च यथावदवगच्छति । नित्योदग्रोऽथ सुमनाः सम्यक्स्रिग्धो भवेद्विपः ।। ३८ ॥ पदा तु गुरुगात्रत्वं क्रमे न्यासे च लक्ष्यते । भन्दमुद्धरते गात्रं मन्दं च परिवीजति ॥ ३९ ॥ अल्पमूत्रपुरीषश्च तृम्भते च पुनः पुनः ॥ पर्यश्रु चोपलक्ष्येत ध्यानस्वप्रपरोऽपि वा ।। १४० ॥ विनमत्ययं चाभीक्ष्णं द्वेष्टि शय्यासनं निशि ।। क्षिमं न कुरुते संज्ञां दुर्मनाः संभवेद्वज ॥ ४१ ।। विद्यात्सुमनसं नागं दीप्ता िधेनुकार्थिनम् ।। मृदुगात्रमुदीर्ण च रूपेभ्यो न च कुप्यति ॥ ४२ ॥ रुजावन्न भवेत्तस्य त्वक्प्रसादश्च लक्ष्यते । शरीरोपवयश्चास्य स्वाम्यर्थाश्च विवर्धते ।। ४३ ।। शाब्दं स्पर्श रसं रुपं गन्धं वाऽपि विशेषतः । सर्वाण्येतानि निःसङ्गं वेत्ति यः पञ्च पञ्चभिः ॥ ॥ ४४ कपुस्तके धनुश्चिान्तर्गतं पाठमलित्वा इन्द्रियान्वितः इति ििखतमति। १ क. ख. ध. दृष्टोदग्रं । २ क. १मता ॥ ३२ ॥