पृष्ठम्:हस्त्यायुर्वेदः.pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ त्रेहपानाध्यायः ] हस्त्यायुर्वेदः । भिक स्विन्नमदुर्गन्धि शकृदाशु प्रमुञ्चति ॥ कृच्छष्ट्रादल्पाल्पमापीतं मूत्रं सृजति वारणः ॥ १६ ॥ हस्तगात्रापरैर्नागः सीदति भ्रमतीव च ।। न च सम्यक्कृणे लोभं कुरुते पाणकर्षितः ॥ १७ ॥ अतिन्निग्धस्य नागस्य लिङ्गान्येतानि लक्षपेत् ॥ नागमेवंविधं त्रिग्धं क्रमेणैवं विरुक्षयेत् ॥ १८ ॥ न्नेहजीर्णे तृणं किंचिद्भक्षयित्वा जलं पिबेत् ॥ स्रापयेच ततो युक्ता(क्तया) दद्यात्तृणमनिग्रहम् ॥ १९ ॥ वातानुलोमत्ता हर्षः श्रेष्ठता लिण्डमूत्रयोः ॥ प्रकाडूक्षा लाघवं चैव न्नेहे जीर्णे निदर्शनम् ॥ १२० ॥ गुरुत्वं सर्वकायस्य मूत्रानिलशकृद्ग्रहः ॥ यवसेऽल्पप्रकाङ्क्षा च तदजीर्णस्य लक्षणम् ॥ २१ ॥ कृष्णाभं यञ्च दुर्गन्धं विच्छिन्नं फेनिलं च यत् ॥ द्रवं स्वरं सशूलं च तत्पुरीषमपक्कजम् ॥ २२ ॥ अवेदनमदुर्गन्धं लेष्मणा विद्धि वर्जितम् ॥ यथा यवसवर्ण च पकमित्युच्यते शकृत् ॥ २३ ॥ परिषेकश्च कर्तव्यः सुखोष्णेनात्र वारिणा ॥ तैलशृतं तु पीताय कदुष्णेनोभयक्रिपाम् ॥ २४ ॥ शय्याभागोत्थितं नागं पीततैलं तथैव च । शनैरेकेन वा रुढं गमयेद्वे धनुःशते ॥ १२५ ॥ गजस्याधिक्रमकृतान्गुणदोषान्निबोध मे । प्रवर्तनं ग्रासपाने छा(स्था)ने स्कन्नस्य कर्शनम् ॥ २६ ॥ उत्साहमाणजननं रुजाशेोकनिबर्हणम् ॥ मृदूकरं शरीरस्य श्रो(स्रोतसां परिशोधनम् ॥ २७ ॥ कामाग्ज्विलनं बल्यं मनसश्च प्रसादनम् । गाम्रापरव्यथातं च नागे कफविकारिते ५ २८ ॥ श्रेयस्तु व्याधिते वाऽपि प्रागुत्थाय विचारणम् । । व्याधितेषु विशेषेण नित्यं चङ्क्रमणं हितम् ॥ २९ ॥ यत्पित्तं तैलजनितं लैिण्डशेषं च यद्भवेत् । तयोर्निर्हरणार्थाप तैलान्ते पापपेद्वृतम् ॥ १३० ।। १ क. ९न्गुणान्दो० । २ क. ख. ध. लेिण्डं शेषं ।