पृष्ठम्:हस्त्यायुर्वेदः.pdf/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचितो [ ४ उत्तरस्थाने यस्त्वतो विपरीतानि लिङ्गानि कुरुते गजः ॥ न तस्य वर्धयेत्स्नेहं हो यस्य न जीर्यति ।। २ ।। अरतिगत्ररुग्ग्लानिदहस्तृष्णा विनृम्भणम् ॥ सीकरभ्रममोहाश्च त्रहेऽजीर्णे विमुह्यति ।। ३ ।। (*एषामुपशमे विद्याज्जीर्णस्रहस्य लक्षणम् ।। न्नेहपीतो यदि ज्ञेहे जीर्यमाणे प्रमुच्यति ) ।। ४ ।। अतस्तं लम्भयेच्छय्यां जलेनाक्ष्णोश्च सेचयेत् ।। ग्रहणीं दीपयेचास्य दीपनैः कुशलो भिषक् ॥ १०५ ।। येन योगेन नागस्य त्रेहयोगो विवर्धते । तेन योगेन कर्तव्यं विधापा व्यपकर्षणम् ॥ ६ ।। चतुर्भागे चतुर्भागमधेऽर्ध चापकर्षपेत् ॥ त्रिभागवृद्धौ तु भवेत्रिभागाद्यपकर्षणम् ॥ ७ ॥ स्रहत्रिभागवृद्धौ तु कर्तव्यं दन्तिनां भवेत् ॥ वैद्यो लवणवजया विधाया व्यपकर्षणम् ॥ ८ ॥ हीनं चतुर्थेनांशेन तेहस्य ततृणं हितम् ।। अध्यधशेन हीनं वा भद्द्यात्प्रथमेऽहनि ।। ९ ।। ततोऽर्धमासं च ततः क्रमेणैवं प्रदापयेत् ।। आध्मातकुक्षिरचलः प्रकोपान्मातरिश्वनः ।। ११० ।। परुषं फेनिलं नीलं तथा मारुतपीडितम् ।। सत्त्वस्थिरमदुर्गन्धमविदग्धमसंपुवम् ॥ ११ ॥ संशुष्कं पिच्छिलं लिंण्डं कृच्छनर्गममेव च ॥ अपङ्कमुदके पश्च क्षिप्रमेव निमज्जति ॥ १२ ॥ प्रवाहणविसर्गे च शङ्कन्मूत्रानिलस्य वा ॥ वायुर्न चातिप्रगुणो यस्य प्राणश्च हीपते ॥ १३ ॥ तस्य व्यावर्तयेत्त्रेहं यथाकालं पथाबलम् ॥ दौर्बल्पमधिकं गच्छेदतिखेहेन पीडितः ॥ १४ ॥ गात्राणि चास्य सीदन्ति बलहानिश्च जापते ।। अतीसारश्च तृष्णा च वर्णभेदश्च लक्ष्यते ॥ १५ ॥ १ ख, विष्टुं । २ क. ०णस्य ही० । ।