पृष्ठम्:हस्त्यायुर्वेदः.pdf/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ त्रेहपानाध्यायः ] हस्त्यायुर्वेदः । ८५४७ एप एव क्रमो वृद्धेरा समासेर्विधीयते । यथाग्रि पञ्चरात्रं वा त्रिरात्रं वा मतङ्गजम् ॥ ८ ॥ सप्ताहं वा पि वा त्रेहं पानी गुणयुतो भवेत् ।। यदि न ज्ञेहमर्यादां प्राप्य न स्रिह्मते गजः ।। ८९ ॥ स्रहान्तां पीनिमेकैकां पुनस्तां प्रतिलोभधेत् ॥ केचिस्पीन व्यवस्यन्ति दिनान्यष्टादशोत्तमाम् ।। ९० ।। मध्यमां दश पञ्चैव सप्त पश्च कनीयसीम् ।। तासां वक्ष्यामि राजेन्द्र प्रमाणं च शृणुष्व मे ।। २१ ।। एष एव क्रमो वृद्धेरा समाप्तविधीयते । त्रिषष्टिराढकानि स्युरुत्तमापाः प्रमाणतः ।। ९२ ।। मध्यमापा द्विपञ्चाशदाढकानि च निर्दिशेत् ॥ कनीयसां विजानीयाद्विचत्वारिंशदेव हि ।। ९३ ॥ एतत्प्रमाणं निर्दिष्ट पीनीनां त्रिविधं मया । पस्मात्प्रीणयते पीनी देहे नागस्प पार्थिव ।।.९४ ॥ तस्मात्पनिीति सा प्रोक्ता सम्पग्दत्ता मनीषिभिः ॥ दिनान्यष्टादशैवात्र दापयेतैलसर्पिषी ।। ९५ ।। दश पञ्च च तैलस्प सर्पिषः सप्त पश्व च ॥ मात्रा पद्यपि निर्दिष्टाः स्रहस्य करिणां नृप ॥ ९६ ।। अग्रेर्बलाबलं ज्ञात्वा पथाग्न्येव प्रदापयेत् ।। समस्तं पायितः त्रेहं त्रिग्धो भवति नान्यथा ।। ९७ ॥ तव त्वमिपरीक्षायामिदं लक्षणमिष्यते । वैद्यस्तत्र विबुध्येत गजरक्षार्थमुत्थितः ।। ९८ ।। तत्र यः पीतवान्त्रेहं परिणामेन मुह्यति । न वा नमति मातङ्गो न चात्यर्थे प्रवेपते ॥ ९९ ।। 'स्पष्टलाङ्गलनयनः 'स्पष्टकर्णशिरोधरः ॥ न च तिष्ठति मातङ्गः स्तम्भमालानमाश्रिदः ॥ ॥ १४० ग्रासार्थं चोद्यमानस्य न वा कुप्यति वारणः ।। तस्य स्रोहं यथायोगं क्रमेणाभिपवर्धयेत् ।। १ ।। स्पृष्ट इति स्यात् । १ क. गुणवृतो ।