पृष्ठम्:हस्त्यायुर्वेदः.pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१. खेहपानाध्यायः] हस्यायुर्वेदः । हितं वाते च पित्ते व मेदःशुक्रविवर्धनम् । दारुणानां मृदुकरं बलवृद्धिकरं तथा ॥ ५८ ॥ मसृष्टमल्पमूत्रं च ग्रहणीदीपनं तथा । सुकुमारकरं बल्यमायुष्यं चक्षुषोर्हितम् ॥ ५९ ॥ अल्पछेशं सुखस्पर्श त्रेहानामपि चोत्तमम् ॥ घृतान्यन्यानि वक्ष्यामि भैषज्यं सर्वदेहिनाम् ॥ ६० ॥ तत्र पे पित्तला नागाः प्रकृत्याऽवनताश्च ये ।। मदक्षीणाश्च वृद्धाश्च धेनुकासु च निश्रु(श्रु)ताः ॥ ६१ ॥ बाला दुर्बलपादाश्च ये च नेत्रातुरा गजाः ॥ तेभ्यः सर्पिः प्रदातव्यं गजा ये च नवग्रहाः ।। ६२ ॥ घृतादनन्तरं तैलमृषिभिः समुदाहृतम् ।। गुणांस्तस्य प्रवक्ष्यामि यथावदनुपूर्वशः ॥ ६३ ।। तैलं त्वच्यं बलकरं लेखनीयं तिलोद्रवम् ।। विदाहि चोष्णवीर्य च कषायमधुरं तथा ॥ ६४ ॥ वातश्लेष्महरं चैव विपाके कटुकं स्मृतम् ।। कृमित्रं पित्तलं चापि मेदोत्रं योनिशोधनम् ॥ ६५ ।। अव्यायामैरुपचिता ये गजाः स्थूलशारदाः । वातोपटुतदेहाश्च ये चाल्पलघुविक्रमाः ॥ ६६ ॥ वातप्रकृतयो ये च दैष्मिका ये च वारणाः ।। बहुशश्चापि सज्जन्तो ये चाऽऽनाहेन कुञ्जराः ॥ ६७ ॥ सहसा हसते येषां मांसं चाध्वमयोजने ।। तेषां तैलं प्रदातव्यं ये चापि कृमिकोष्ठिनः ॥ ६८ ॥ धेनुकानां तु विहितं तैलमेव महीपते । तासां हि बहुवातत्वाद्वायुः कोष्ठ प्रकुप्यति ।। ६९ ।। वसा हि वातशमनी, दन्तिनां मधुरा स्मृता ॥ वृष्ठया विपाके मधुरा बलवर्णप्रसादनी ॥७० ।। स्रोतोभिघाते विहिता मन्यास्तम्भे गलग्रहे । भप्रस्फटितविद्धानां गात्ररोगेषु चोत्तमाम् ॥ ७१ ॥ मज्जा बल्या विशेषेण वातपित्तविनाशिनी ।। कफं मेदश्च शुक्र च वृद्धिं यति दन्तिनाम् ॥ ७२ ।। १ क. "मि यथावदनुपूर्वशः ॥ ६०॥ २ क. घ. योगजाः । ३ क. “तोविघा० । ५४५