पृष्ठम्:हस्त्यायुर्वेदः.pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्वमुनिविषितो- [ ४ उत्तरस्थानै स्नेहपाने विधिं कृत्स्र तमिमं मवरं शृणु ॥ आषाढे समतिक्रान्ते श्रावणे पर्युपस्थिते ॥ १५ ॥ बहुले चातिक्रान्ते च श्छे स्रहं सैमावपेत् ॥ यदाऽल्पसारं तरुणं तृष्णं वर्षासु लक्ष्यते ॥ १६ ॥ न्नेहपानं तदा कार्य रोगात्रं बलवर्धनम् ॥ सम्पक्परिणमेच्छिष्य(च्छष्प)मल्पसारं तथाऽसितम् ॥ १७ ॥ लघुत्वात्तैलवृद्धौ च हितं न हितमन्यथा ॥ शीतकालश्च विहितः शीतसात्म्या हि हस्तिनः ॥ १८ ॥ भूर्यम्बुपानेन तदा मन्दतृष्णा तदा भवेत् ॥ अहितं मृत्तिकादीनां सततं यन्निषेवते ॥ १९ ॥ तद्वत्रिशक्तिं निष्पिष्टं तैलं काले निषेवितम् ॥ ऋतुसंधौ विशेषेण यो देहे कुपितोऽनिलः ॥ २० ॥ तं तैलं हन्ति सहसा शक्रः शत्रुमिवौजसा । आर्तवं तु यथाकामं पाययेन्नत्वनार्तवम् ॥ २१ ॥ मन्यन्तेऽनातैवेऽपपन्ये तेहं मायोगिकं जनाः ॥ मदकोदकदुग्धैश्च सुरया विधयाऽपि वा ॥ २२ ॥ संयुक्तं दन्तिनां देयं कचित्कविदसंयुतम् । तेषामभ्यञ्जने पाने नस्तकर्मानुवासने ॥ २३ ॥. मेहूतः कटतचैव प्रदानं पट्टिधं स्मृतम् । व्याधिनिहणार्थं च बलार्थं चैव दन्तिनाम् ॥ २४ ॥ न्नेहपानं महीपाल हितं तद्धि मेपोजनम् ॥ तत्र तैलं प्रदातव्यं सुकृतं चक्रसंभवम् ॥ २५ ॥ गजानाममलं चैव सद्यःकृतमपूतिकम् ॥ विश्रे() पुराणमत्यर्थं विवर्ण कटुकं च यत् ॥ २६ ॥ पूतिकं चातिदग्धं च घृतैमेतद्विवर्जितम् ।।

  • मांसपङ्कमनिर्दग्धरसौषधिसमन्वितम् ॥ २७ ॥

त्रिवृतं दन्तिनां देयं सर्वस्नेहसमुद्रवम् ।। महिषाजवराहाणां वसा सद्यो विनिःसृता ।। २८ ।। १ क.ले च तथाक्रा० । । २ 'क. ध. समाचरेत् । ३ क. लभ्यते । ४ क.

  • क्तिभिः श्रेष्ठ तै"। ध. "क्तिनिःश्रेष्ठं तै"। ५ क. प्रयोजयेत् । १ ख. घ. "चःक्षत"

७ क. "तपानं प्रशस्यते ॥ मां० ।