पृष्ठम्:हस्त्यायुर्वेदः.pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षडङ्गला नदीजस्य वृद्धिर्भवति दन्तयोः । अष्टधं विश्वरूपस्य त्र्याङ्गलं गिरिचारिणः ॥ ५२ ॥ मोरेतस्तु यदा चे(वेष्टौ दूषयित्वोष्मणा सह ॥ मत्कुणस्तेन जायेत अंग्राह्यः स तु दन्तिनाम् ॥ ५३ ॥ एकवेष्टनिरोधेन एकदन्तो भवेनृप ॥ द्विदन्तानां तु नागानां प्रकृत्या जायते नृप ॥ ५४ ॥ त्रिदन्ताश्चापि जायन्ते चतुर्दन्तास्तथाऽपरे ॥ पिशाचाश्चासुराश्चैव न तेषां ग्रहणं स्मृतम् ॥ ५५ ॥ गृहीताः पापमिच्छन्ति स्वभावानुगतास्तथा ॥ स्पृशन्ते यस्य सङ्गाय दृश्यन्ते वा नराधिप ॥ ५६ ॥ न तस्य ग्रहणं कार्य परराष्ट्र तमुस्सृजेत् ।। न्यूनाधिकत्वं नागानां वैषम्यं वैकृतं तथा ॥ ५७ ॥ तत्सर्वं मारुताद्विद्धि समत्वं चैव यद्भवेत् ॥ इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेन प्रणोदितः ॥ ५८ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदे महामवचने महापाठे वृद्धोपदेशे तृतीपे शल्यस्थाने दन्तोद्धरणं नाम चतुत्रिंशोऽध्यायः ।। ३४ ॥ समाप्त चेदं तृतीपं शल्पस्थानम् । १ क. मारुतस्य ।