पृष्ठम्:हस्त्यायुर्वेदः.pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४ दन्तोद्धरणाध्यायः ] .. " इस्त्यायुर्वेदः । ५३९ वलीदन्ताश्च वक्राश्च द्विपुटात्रिपुटास्तथा ॥ अतिदीर्घश्च ह्रस्वाश्च अतिस्थूलाः कृशास्तथा ॥ ३८ ॥ भवन्ति दन्ता नागानां दुर्भगा विषमास्तथा ! एवं बहुविधा भेदा दन्तानां दन्तिनां नृप ॥ ३९ ॥ महाविकल्पाश्चत्वारः शृणु कीर्तयतो मम । अन्तर्मुखाबूध्र्वमुखावधःपाश्र्वगतौ तथा ॥ ४० ॥ दन्तावृध्र्वमुखौ यौ तौ करालाविति निर्देशेत् ॥ आपाण्डुरौ पार्श्वमुखावाग्यौ “ वाऽप्यधोमुखौ ॥ ४१ ॥ दन्तावनुगतौ हस्तं मानं हस्तौ तु तौ विदुः ॥ आभ्यन्तरगतौ यस्य सदन्तः स तु कीर्तितः ॥ ४२ ॥ संमुखौ संकटौ ज्ञेयौ विशालौ चास्थिसंमितौ । एकपाश्वा मुंस्वाभ्यां तु सं साधात्युच्यत नृप ॥ ४३ ॥ एते विशल्या व्याख्याताः शृणु दोषानुपक्रमम् । पूर्वेतैः कारणैर्युक्तो दन्तो यस्येह दृश्यते ॥ ४४ ॥ कल्पयित्वा तु तं दन्तं लक्षयेद्यत उद्यतः ॥ अनुपूर्वे ततः कृत्वा तत्रान्यं योजयेदृढम् ॥ ४५ ॥ काष्ठदन्तोपमं कृत्वा माहिषं शृङ्गमेव च । मूले तु कर्तरिं कृत्वा दन्तमूलसमां नृप ॥ ४६ ॥ कुशलं शिल्पिनं चैव ग्राहयित्वा समन्ततः । आयसैश्च त्रिभिः पटैः कीलां चास्यानुकारयेत् ॥ ४७ ॥ सूचीमपोगादृतस्य तथा पीडनमेव च ॥ तेनैव विधिना राजन्यो मया परिकीर्तितः ॥ ४८ ॥ अतः परं प्रवक्ष्यामि दन्तानां संभवं नृप ।। वातकुम्भादधस्तातु वृत्ताः स्युः सकरीरिका ।। ४९ ।। संभूता नृपशार्दूल विज्ञेपाँ वातसंभवाः ॥ रन्धधुवाच विज्ञेया दन्तमध्ये व्यवस्थिताः ॥ ५० ॥ सप्तत्रिंशश्रयत्रिंशत्रिंशचैव प्रमाणतः ।। नथुभयाद्रिवा(चा)रीणामङ्गलानि करीरिकाः ॥ ५१ ॥ १ क. दुर्गता । २ क. सुखाभ्यां । ३ क. समाधी° । ४ ख. विशाल्या । १ . सचाप्र” । ६ क. ०या क्षत° । ७ क. “द्युर्भवाद्रि० ! स्